________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
भा. गइ सिद्धा भवियाया, अभविय पुग्गल अणागयद्धा य । तीयद्ध तिनि काया, जीवाजीव ठिई चउहा ।।१९७।। आ.नि. अस्याः सामायिके इव व्याख्या ज्ञेया । क्षेत्रलोकमाह -
* चतुर्विशतिस्तवः
लोकनिक्षेपः। भा. आगासस्स पएसा, उड्डं च अहे य तिरियलोए य । जाणाहि खित्तलोयं, अणंत जिणदेसियं सम्म ।।१९८ ।।
गाथा-१०५७ स्पष्टा । काललोकमाह -
भा. गाथा भा. समयावलियमुहुत्ता, दिवसमहोरत्तपक्खमासा य । संवच्छरजुगपलिया, सागरउसप्पिपरियट्टा ।।१९९।।
१९७-२०१ स्पष्टा । भवलोकमाह -
भा. नेरइयदेवमणुया, तिरक्खजोणीगया य जे सत्ता । तंमि भवे वटुंता, भवलोगं तं वियाणाहि।।२०० ।। स्पष्टा । भावलोकमाह - भा. ओदइए उवसमिए, खइए य तहा खओवसमिए य । परिणाम सन्निवाए, य छब्विहो भावलोगो य।।२०१।।
* ६६७ उदयेन निवृत्त औदयिकः कर्मण इति गम्यते । एवं शेषेष्वपि वाच्यम् । सान्निपातिक: सामान्येन षट्विंशतिभेदः । अविरुद्धस्तु
[१६३] पञ्चदशभेदः । उक्तं च - ओदइयखओवसमिए, परिणामिक्किक्को गइचउक्केवि । खयजोगेण वि चउरो, तदभावे उवसमेणंपि ।१।
**
**%
%%%
#####