SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आवश्यक- *उवसमसेढी इको, केवलिणाऽवि य तहेव सिद्धस्स । अविरुद्धसंनिवाइय-भेया एमेव पन्नरस ।२। नारकाणामौदयिको भावो. आ.नि. नियुक्ति: नरकगत्यादिः क्षायोपशमिक-स्त्विन्द्रियनि:प[ष्पन्नतादिः, पारिणामिकस्तु जीवादिः, इत्येवं भावत्रयनिःप[ष्प]नो नरकगतावेको भङ्गः । चतुर्विंशतिस्तवः श्रीतिलकाचार्य-2 एवं तिर्यग्नरामरगतिष्वप्येकको वाच्यः । तदेते गतिसम्बन्धाञ्चत्वारो भङ्गाः । एवं भावत्रये क्षायिकप्रक्षेपे चतुष्कसंयोगनिःष्पन्नाश्चतु-* लोकनिक्षेपः । लघुवृत्तिः तिसम्बन्धाञ्चत्वारो भङ्गाः । क्षायिकमुत्सार्य औपशमिकप्रक्षेपेऽपि तथैव चत्वारो भङ्गाः, चतुर्णामपि प्रथमं सम्यक्त्वमासादयतामोप-* गाथा-१०५७ शमिकभावो लभ्यते । एवं सर्वेऽपि द्वादश । सप्तकक्षयादुपशमश्रेणी कुर्वतः, औदयिकोपशमिकक्षायिकक्षायोपशमिकपारिणामिक-* भा. गाथा * भावपञ्चकनिःप[ष्पन्न एको भङ्गः स्यात् । केवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावत्रयनिःप[ष्पन्न एक एव, क्षायोपशमिकस्त्वस्य * २०२ ६६८ * नास्त्य'तीन्द्रियाः केवलिन' इति वचनात् । सिद्धस्याऽपि क्षायिकपारिणामिकभावद्वयनिःपाष्पन्न एकोऽस्ति । सर्वेऽपि मेलिताः * पञ्चदश । एतेऽविरुद्धाः । एषामेषु स्थानेषु लभ्यमानत्वात् । षट्विंशतिस्त्वेवं-औदयिकादिभावपञ्चकस्य द्विकसंयोगे दश, त्रिकसंयोगेऽपि * दश, चतुष्कसंयोगे पश, पशसंयोगे त्वेकः । एते तु विरुद्धाः, केषाञ्चित्क्वचिदप्यलभ्यमानत्वात् प्ररूपणामात्रमेव । एककसंयोगाः पञ्च * सर्वाभावभङ्गश्चैते षट् न भवन्त्येवेति न दर्शिताः । भा. तिब्बो रागो य दोसो, य उन्ना जस्स जंतुणो । जाणाहि भावलोगं, अणंतजिणदेसियं सम्मं ।।२०२।। ६६८ [१६४] स्पष्टा । पर्यायलोकमाह - **************
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy