________________
आवश्यक- द्रव्यस्तवोपि स्यादेवं, श्रेयान् यद्यप्यसंयमः । पश्चाद्धावविशुद्ध्या हि, निर्मलीकारकारणम् ।३।
.. आ.नि. नियुक्तिः * इदानीं सूत्रावसरस्तञ्चेदम् । लोगस्स उज्जोयगरे इत्यादि । लोकस्य पञ्चास्तिकायमयस्योद्योतकरान् प्रकाशकान्, धर्मतीर्थकरान् * चतुर्विंशतिस्तवः श्रीतिलकाचार्य- धर्मप्रधानतीर्थकारिणो जिनान, अर्हतः 'कीर्तयिष्ये' नामभिः स्तोष्ये चतुर्विशतिमपि केवलिनः केवलज्ञानिनः ।।१०५६।।
लोकनिक्षेपः लघुवृत्तिः लोकशब्दनिक्षेपमाह -
द्रव्यलोकः ।
गाथा-१०५७ ___ नाम ठेवणा दैविए, खित्ते काले भवे य भावे य । पंजवलोए य तहा, अट्ठविहो लोगनिक्खेवो ।।१०५७।।
भा.गा. १९६ नामस्थापने क्षुण्णे द्रव्यलोकमाह - ६६६
भा. जीवमजीवे रूविम-रूवी सपएसमप्पएसे य । जाणाहि दव्वलोग, निश्चमणिचं च जं दव्वं ।।१९६।। जीवोऽजीवश्च, जीव: सकर्मा रूपी, अकर्मा अरूपी सिद्धः । द्वावपि सप्रदेशौ अप्रदेशौ च । अप्रदेशत्वं कथं ? यथा मनसि सत्यपि * *तद्व्यापारणाभावादमनस्कत्वं केवलिनाम्, तथा शैलेशीगतानां सिद्धानां सत्स्वपि प्रदेशेषु तव्यापारणाभावादप्रदेशत्वमपि,* *अजीवास्त्वरूपिणो धर्मास्तिकायाद्याः, परमाण्वादयस्तु रूपिणः । परमाणुरप्रदेशः, शेषास्त्वजीवाः सप्रदेशाः । द्रव्यस्य शेषधर्मानप्याह -* ६६६ नित्यमनित्यं च' । चकारादभिलाप्यानभिलाप्यादि च यद्रव्यं तत्सर्वं द्रव्यलोकं जानीहि । जीवाजीवयोनित्यानित्यतामाह -
[१६२]
**
%%E
********