________________
आवश्यक
चेइयकुलगणसंघे, आयरियाणं च पवयण सुए य । सव्वेसुवि तेण, कयं तवसंजममुज्जमंतेण । १ । क्रियावियुक्तं ज्ञानमपि निर्युक्तिः तीर्थकृद्गण-धरैर्विफलमेवोक्तम् तथा चागमः सुबहुपि सुयमहीयं, किं काही चरणविप्पमुक्कस्स । अंधस्स जह पलित्ता, दीवसयश्रीतिलकाचार्य- * सहस्सकोडीवि । १ । तथा अर्हन्नपि प्राप्तकेवलोऽपि तावन्न मुक्तिं गच्छति यावदखिलकर्मेन्धनानलभूतां पञ्चहस्वाक्षरोद्गिरणमात्रकालां लघुवृत्तिः सर्वसंवररूपां चारित्रक्रियां नाप्नोति । तस्मात् 'इय जो उवएसो सो नओ नाम' इत्युक्तन्यायेन य उपदेशः क्रियाप्राधान्यख्यापकः स क्रियानयः । अयं च देशविरतिसर्वविरती एव मन्यते, क्रियात्मक-त्वात् । सम्यक्त्वश्रुतसामायिके तु गुणभूते एवेच्छति । उक्तः क्रियानयः ।।१०५४।। ज्ञानक्रियानयमतं प्रत्येकमभिधायाऽधुना कार्यपक्षं दर्शयन्नाह
६६३
米
सव्वेसिंपि नयाणं, बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं, जं चरणगुणट्ठिओ साहू ।।१०५५।। सर्वेषामपि नयानां बहुविधवक्तव्यतां निशमय्य, तत्सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः, चरणं चारित्रम्, गुणा-ज्ञानदर्शनाद्यास्तेषु स्थितः । । १०५५ ॥
इति श्रीतिलकाचार्यविरचितायां आवश्यकलघुवृत्तौ सामायिकनिर्युक्तिः समाप्ता [ग्रन्थाग्रं-७४१०]
आ.नि.सा.नि. नयः ।
गाथा१०५५
६६३ [१५९]