________________
準準準譯
आवश्यक- * नायंमि गिन्हियव्वे, अगिन्हियव्वंमि चेव अत्थंमि । जइयव्वमेव इय, जो उवएसो सो नओ नाम ।।१०५४।। आ.नि.सा.नि. नियुक्तिः * 'अर्थ' ऐहिके ग्रहीतव्ये स्रकचन्दनाङ्गनादिके । 'अग्रहीतव्ये' त्याज्ये विषशस्त्रकण्टकादिरूपे चकारापेक्षणीये तृणादौ । आमुष्मिके * नयः । श्रीतिलकाचार्य-*ग्रहीतव्ये सम्यक्त्वादौ । अग्रहीतव्ये मिथ्यात्वादौ । उपेक्षणीयेऽभ्युदयादौ । ऐहिकामुष्मिकफलार्थिना तस्मिन्नर्थे यतितव्यमेव । अज्ञाते * गाथा-१०५४ लघुवृत्तिः
प्रवर्त्तमानस्य फलविसंवाददर्शनात् । उक्तं च - विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्यफलासंवाद* दर्शनात् ।। तथा - पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अण्णाणी किं काही, किंवा नाही छेय पावयं ।२। [दशवैका.*
अध्य. ४] अत एवाऽज्ञातार्थानामगीतार्थानां केवलानां जिनैर्विहारो निषिद्धः । तथा चागमः -
* गीयत्थो य विहारो, बीओ गीयत्थमीसओ भणिओ । इत्तो तइयविहारो, नाणुनाओ जिणवरेहिं ।३।। ६६२ * तथा बहीभिरपि तपःक्रियाभिरर्हतोऽपि केवलज्ञानमन्तरेणाऽपवर्गो न जायते । इति 'जो उवएसो सो नओ नाम' इत्युक्तेन न्यायेन य उपदेशो
* ज्ञानप्राधान्यख्यापकः, स ज्ञाननयः । अयं च सम्यक्त्वश्रुतसामायिके एव मन्यते ज्ञानात्मकत्वात् । देशविरतिसर्वविरती तु गुणभूते एव समन्यते, तत्कार्यत्वात् । उक्तो ज्ञाननयः । अधुना क्रियानयमाह - * 'नायंमि गिन्हियव्वे' इत्यादि ग्राह्यत्याज्ये ज्ञात्वा क्रियायामेव यतितव्यम् । यदुक्तं - क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः
६६२ स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् । आगमेऽप्युक्तं -
[१५८] १ 'उज्ञानानाम' - प.छ, ल,ल, ख ।
#######