SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ XXX आवश्यक- सोचे भुजङ्गमो माऽऽघ्रादिति हस्तमचालिषम् । स्वामिन्याऽऽह स कुत्राऽहिर्नाऽहं पश्यामि तं कथम् ।१२। आ.नि.सा.नि. नियुक्तिः अस्ति तेऽतिशयः कोऽपि, साऽवदद्विद्यते स मे । चन्दनोचे स किं छाद्यस्थिकः कैवलिकोऽथवा ।१३। सूत्रस्पर्शक श्रीतिलकाचार्य- सोचे कैवलिकः पश्चात्सहसोत्थाय चन्दना । पतित्वा पादयोस्तस्या, धर्मरङ्गतरङ्गिता ।१४। नियुक्तिः लघुवृत्तिः मिथ्या मे दुःकृष्कृतं तेऽस्तु, केवल्याशातितो मया । एवं च क्षमयन्ती तां, चन्दनाऽप्याप केवलम् ।१५ । निन्दामि गरिहामि एतदुभयोर्भावमिथ्यादुःकृष्कृतम् । प्रतिक्रमामीत्यनेन भूतात्सावद्ययोगानिवृत्तिरुक्ता । अथ निन्दामि गरिहामि तयोर्विशेषमाह - व्याख्या। सचरित्तपच्छयावो, निंदा तीए चउक्कनिक्खेवो । दवे चित्तकरसुया, भावेसु बहू उदाहरणा ।।१०४९।। गाथा-१०४९६५८ स्पष्टा ।।१०४९।। एतानि उदाहरणानि योगसङ्ग्रहे वक्ष्यन्ते । १०५० गरिहावि तहाजाई-यमेव नवरं परप्पगासणया । दव्वे पुण मरुनायं, भावेसु बहू उदाहरणा ।।१०५०।। ___ गर्दाऽपि 'तथाजातीयैव' निन्दाजातीयैव । नवरं आत्मसाक्षिकी निन्दा, गर्दा 'परप्रकाशनका' गुरुसाक्षिकीत्यर्थः । अस्या अपि चतुष्को * * निक्षेपः । नामस्थापने क्षुण्णे द्रव्यगर्हायां मरुको ज्ञातम् तच्छेदं - आनन्दपुरे मरुक, उषित: सुषया सह । प्रातरध्यापकस्याख्यत्, स्वप्नेऽहं * * स्नुषयाऽवसम् ।१। भावगर्हायां साधुव्रतम् । गंतूण गुरु सगासे, काऊणं अंजलिं विणयमूलं । जह अप्पणो तह परे, जाणावण एस * [१५४] *गरिहाउ ।१।।।१०५०।। * ६५८ 蒙蒙蒙蒙蒙蒙蒙蒙 *#*#*#*#RE
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy