________________
XXX
आवश्यक- सोचे भुजङ्गमो माऽऽघ्रादिति हस्तमचालिषम् । स्वामिन्याऽऽह स कुत्राऽहिर्नाऽहं पश्यामि तं कथम् ।१२।
आ.नि.सा.नि. नियुक्तिः अस्ति तेऽतिशयः कोऽपि, साऽवदद्विद्यते स मे । चन्दनोचे स किं छाद्यस्थिकः कैवलिकोऽथवा ।१३।
सूत्रस्पर्शक श्रीतिलकाचार्य- सोचे कैवलिकः पश्चात्सहसोत्थाय चन्दना । पतित्वा पादयोस्तस्या, धर्मरङ्गतरङ्गिता ।१४।
नियुक्तिः लघुवृत्तिः मिथ्या मे दुःकृष्कृतं तेऽस्तु, केवल्याशातितो मया । एवं च क्षमयन्ती तां, चन्दनाऽप्याप केवलम् ।१५ ।
निन्दामि
गरिहामि एतदुभयोर्भावमिथ्यादुःकृष्कृतम् । प्रतिक्रमामीत्यनेन भूतात्सावद्ययोगानिवृत्तिरुक्ता । अथ निन्दामि गरिहामि तयोर्विशेषमाह -
व्याख्या। सचरित्तपच्छयावो, निंदा तीए चउक्कनिक्खेवो । दवे चित्तकरसुया, भावेसु बहू उदाहरणा ।।१०४९।।
गाथा-१०४९६५८ स्पष्टा ।।१०४९।। एतानि उदाहरणानि योगसङ्ग्रहे वक्ष्यन्ते ।
१०५० गरिहावि तहाजाई-यमेव नवरं परप्पगासणया । दव्वे पुण मरुनायं, भावेसु बहू उदाहरणा ।।१०५०।। ___ गर्दाऽपि 'तथाजातीयैव' निन्दाजातीयैव । नवरं आत्मसाक्षिकी निन्दा, गर्दा 'परप्रकाशनका' गुरुसाक्षिकीत्यर्थः । अस्या अपि चतुष्को * * निक्षेपः । नामस्थापने क्षुण्णे द्रव्यगर्हायां मरुको ज्ञातम् तच्छेदं - आनन्दपुरे मरुक, उषित: सुषया सह । प्रातरध्यापकस्याख्यत्, स्वप्नेऽहं * * स्नुषयाऽवसम् ।१। भावगर्हायां साधुव्रतम् । गंतूण गुरु सगासे, काऊणं अंजलिं विणयमूलं । जह अप्पणो तह परे, जाणावण एस *
[१५४] *गरिहाउ ।१।।।१०५०।।
*
६५८
蒙蒙蒙蒙蒙蒙蒙蒙
*#*#*#*#RE