SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः तिविहेणंति न जुत्तं, पडिपयविहिणा समाहि जेण । अत्थविगप्पणयाए, गुणभावणयत्ति को दोसो ? ।।१०४७।। तञ्च मिथ्यादुः[ष्कृतं द्विधा द्रव्यतो भावतश्चेत्याह - दव्वंमि निह्नवाई, कुलालमिच्छंति तत्थुदाहरणं । भावमि तदुवउत्तो, मिगावई तत्थुदाहरणं ।।१०४८।। द्रव्यतो निह्ववादीनामादिशब्दादनुपयुक्तानाम् ।।१०४८।। तत्रोदाहरणं 'कुलालमिच्छंति' तच्चेदं - एकस्य कुम्भकारस्य, शालायां साधवः स्थिताः । तेष्वेकः क्षलकः कुम्भकारभाण्डानि केलिना ।। अङ्गलीधन्वना विध्यन्, क्षिावा कर्करकोपलान् । स्ववस्तुवेधकं क्षुद्रं, कुलालः प्रत्यजागरीत् ।२।। दृष्ट्वा क्षलकमूचे स, किं काणयसि वस्तु मे । तमूचे क्षुल्लको भद्र !, मिथ्यादुः कृतमस्तु ते ।३। पुनः कर्करान् क्षिप्त्वा, मिथ्यादुःष्कृितमाह सः । कर्णमामोटयामास, पश्चात्तस्य स कुम्भकृत् ।४। कुलालं क्षुल्लकः स्माह, त्वया दुःखी कृतोम्यहम् । कुम्भकारोप्यभाणीतं, मिथ्यादुःष्कृतमस्तु ते ।५। मोटं मोटं स तत्कर्णं, मिथ्यादुःकृष्कृितमूचिवान् । अहो ते सुन्दरं मिथ्यादुःकृष्कृितं क्षुल्ल इत्यवक् ।६। कुलालोऽप्यवदत्तेऽपि, मिथ्यादुःकृष्कृितमीदृशम् । न्यवृतत् क्षुल्लको भीतस्ततस्तत्पण्यकाणनात् ।७। .इयं नियुक्तिगाथा केचिदपि हस्तादर्शषु नावलोकिता, नापि व्याख्याता ग्रन्थकृता । स्थानाशून्याय मुद्रितादर्शादस्माभिर्दर्शिताऽस्ति । आ.नि.सा.नि. सूत्रस्पर्शकनियुक्तिः द्रव्यतो मिथ्यादुष्कृते दृष्टान्तः कुलालः । गाथा-१०४७ १०४८ ६५६ *** ६५६ [१५२] *
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy