SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः ६५५ आ.नि.सा.नि. सेयालं भंगसयं, तिविहं तिविहेण समिइगुत्तीहिं । सुत्तप्फासियनिज्जु- त्तिवित्थरत्थो गओ एवं ।। १०४५ ।। प्रथमं गृहस्थानाश्रित्य सप्तचत्वारिंशद्भङ्गशतं भाव्यते । सेयालं भंगसयं, गिहिपचक्खाणभेयपरिमाणं । तं च विहिणा इमेणं, * सूत्रस्पर्शकभावेयव्वं पयत्तेणं |१ | तिन्नि तिया तिन्नि दुया तित्रिक्किक्का य हुंति जोगेसु । (३३३२२२१११९) एते अङ्काः प्रथमं पङ्कौ लिख्यन्ते । तिदुइक्कं तिदुइक्कं तिदुइक्कं चेव करणाई । २ । (३२१३२१ ३२१) पूर्वं परधः पङ्कावेते लिख्यन्ते । पढमे लब्भइ इक्को सेसेसु पएस तिय तिय तियं च । दो नव तिय दो नवगा तिगुणिय सेवालभंगसयं । ३ । १३३३९९३९९ एते लब्धाङ्काः तृतीयपङ्कावधः स्थाप्यन्ते । अथ साधूनाश्रित्य त्रिविधं त्रिविधेनेति सप्तविंशतिर्भेदाः । इह हिंसादिकं स्वयं साधुर्न करोति न कारयति कुर्वन्तमप्यन्यं नानुजानाति । एकैकं मनोवाक्कायकरणैरिति गाथा - १०४५* नव भेदाः । कालत्रयगुणनात्सप्त-विंशतिः । एतच्च भङ्गजालं समितिगुप्तिषु भवति । तत्र 'करेमि भंते सामाइयं' इत्यनेन पञ्चसमितयो गृहीताः । 'सव्वं सावज् जोगं पलक्खामी 'त्यनेन तिस्रो गुप्तयः । समितयः प्रवर्त्तने, गुप्तयो निग्रहे । एता अष्टौ प्रवचनमातरः । एवमुक्तप्रकारेण सामायिकस्य सूत्रस्पर्शकनिर्युक्तिविस्तराऽर्थो गतः । । १०४५ ।। साम्प्रतं सूत्र एव कालत्रयग्रहणमुक्तमिति दर्शयन्नाह - द्वारम् । २०४६ ******** (******* सामाइयं करोमि, पञ्चक्खामी पडिक्कमामित्ति । पप्पन्नमणागय- अईयकालाण गहणं तु । । २०४६ ।। सामायिकं करोमि प्रत्याख्यामि सर्वं सावद्ययोगं प्रतिक्रमामि प्राकृतस्य यथासङ्ख्यमेतेन कालत्रयं गृहीतम् । तस्य भदन्त प्रतिक्रमामि 'भदन्त' इति पुनर्गुरुमामन्त्रणेनाभिमुखीकृत्य वक्ति । तस्य प्राकृतस्य सावद्यव्यापारस्य भदन्त प्रतिक्रमामि । प्रतिक्रमणं मिथ्यादुः [ष्कृ]तं ददामि ||१०४६ ॥ *********: निर्युक्तिः तिविहेण ६५५ [१५१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy