SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ****** आवश्यक- नाम ठेवणा दैविए, ओहे भव तब्भवे य भोगे य । संजम जस कित्ती-जीवियं च तं भन्नई दसहा ।।१०४३।। आ.नि.सा.नि. नियुक्तिः स्पष्टा ।।१०४३।। तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदान् भाष्यकृदाह - सूत्रस्पर्शकश्रीतिलकाचार्य नियुक्तिः भा. दब्वे सचित्ताई, आउयसदव्वया भवे ओहे । नेरइयाईण भवे, तब्भव तत्थेव उप्पत्ती।।१९०।। लघुवृत्तिः प्रत्याख्यामि द्रव्यजीवितं 'सचित्तादि' आदिशब्दात् सञ्चित्ताचित्तमिश्रभेदेन, पुत्रहिरण्योभयरूपेण यस्य जीवितमायत्तं तस्य तद्व्यजीवितम् । द्वारम् । *आयुःकर्मप्रदेशसहितम् । सदैव भवे' संसारे जीवितं ओघजीवितं सामान्यजीवितम् । इदं च विमुच्य मृताः सिद्धा नाऽन्ये । नैरयिकादीनामा-* गाथा-१०४३* युर्बन्धकालात्प्रभृति अबाधासहितं भवजीवितम् । तद्भवजीवितं तु तत्रैव उत्पत्तेः सकाशादबाधया न्यूनम् । १०४४ ६५४ भोगंमि चक्किमाई, संजमजीयं तु संजयजणस्स । जस कित्ती य भयवओ, संजयनरजीय अहिगारो ।।१०४४।। *भा.गाथा-१९० * भोगजीवितं चक्रवादीनाम्, संयमजीवितं च संयतजनस्य, यशोजीवितं कीर्तिजीवितं च तीर्थकृतः । अनयोश्चायं विशेषः, दानपुन्यफला * कीर्तिः, पराक्रमकृतं यशः । संयमनरजीवितेनेहाधिकारः । यावत्संयमनरजीवितं तावत्रिविधं सावधव्यापारं कृतकारितानुमतिरूपं त्रिविधेन * * मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं नानुजानामि । व्याख्यातमेतावत्सूत्रम् ।।१०४४।। अथ गृहस्थान् साधूंश्चाधिकृत्य * ६५४ *भेदपरिमाणमाह - [१५०] १. सकाशादवधेयां ल, । ** **
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy