________________
K
आवश्यक
दव्वंमि निन्हवाई, निविसयाई य होइ खित्तंमि । भिक्खाईणमदाणे, अइच्छभावे पुणो दुविहं ।।१०४०।। आ.नि.सा.नि. नियुक्तिः द्रव्यप्रत्याख्यानं निन्हवादीनां तेषामूत्सूत्रप्ररूपकत्वेन द्रव्ययतित्वात् । निविषयादि भवति क्षेत्रे, विषये नगरे ग्रामे वा न वास्तव्यमिति *
सूत्रस्पर्शक चार्य- * क्षेत्रप्रत्याख्यानम् । भिक्षादीनामदानेऽतिगच्छेति, अदित्सेति वाचनम् । 'भावे' भावद्वारे पुनः प्रत्याख्यानं द्विविधम् ।।१०४०।। तद्वैविध्यमाह
नियुक्तिः लघुवृत्तिः सुय नोसुय सुय दुविहं, पुव्वमपुव्वं तु होइ नायव्वं । नोसुयपञ्चक्खाणं, मूलगुणे उत्तरगुणे य ।।१०४१।।
प्रत्याख्यामि* श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं - आद्यं द्विधा पूर्वश्रुतप्रत्याख्यानं - प्रत्याख्यानप्रवादपूर्वम्, अपूर्वश्रुतप्रत्याख्यानं - आतुरप्रत्याख्यानादि, *
द्वारम् ।
* गाथा-१०४०*नोश्रुतं-श्रुतादन्यत्प्रत्याख्यानम् । मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च । इह प्रत्याख्याने दृष्टान्तः -
१०४२ ६५३
* एका राजपुत्री वर्ष यावन्मांसं न चखाद । पारणके अनेकानां जीवानां विघातः कृतः । साधुभिः प्रतिबोधिता प्रव्रजिता । तस्याः पूर्वं * * द्रव्यप्रत्याख्यानमासीत् । पश्चाद्भावप्रत्याख्यानं जातम् ।।१०४१।। यावज्जीवायेति व्याख्यार्थमादौ भावार्थमाह -
जाव अवधारणंमी, जीवणमवि पाणधारणे भणियं । आपाणधारणाउ, पावनियत्ती इहं अत्थो ।।१०४२।। यावदवधारणे जीवनमपि प्राणधारणे भणितम्, ततश्च आप्राणधारणात् पापनिवृत्तिरत्रार्थः, परतस्तु न विधिराशंसादोषभावात्, न निषेधः - स्वर्गादौ गतस्य भङ्गप्रसङ्गात् ।।१०४२।। इह च जीवनं जीवितम्, तच्च दशधेत्याह - १. 'र्भवति'छ प । २. 'वचन' ल.प ।
[१४९]
६५३
準準準準準準準準準準準:
RKI