________________
लघुवृत्तिः
आवश्यक- नाम ठेवणा दैविए, आएसे निरेवसेसए चेव । तह सव्वधत्तसव्वं, भावसव्वं च सत्तमयं ।।१०३७ ।।
आ.नि.सा.नि. नियुक्तिः
* नामस्थापनाद्रव्यादेशनिरवशेषसर्वाणि पञ्च । सर्वधत्तसर्वं षष्ठं भावसर्वं च सप्तमकम् । नामस्थापने गते । द्रव्यादिसर्वाण्याह - * सूत्रस्पर्शकश्रीतिलकाचार्य__ भा. दविए चउरो भंगा, सब्बमसब्वे य दव्व देसे य । आएस सव्वगामो, निस्सेसे सव्वगं दुविहं।। १८६।।
नियुक्तिः * द्रव्ये चत्वारो भङ्गाः । द्रव्यमङ्गुल्यादिसर्वं द्रव्यसर्वं देशः पर्वादिः स सर्वो देशसर्वः ।१। द्रव्यं सर्वं देशोऽसर्वः ।२। द्रव्यमसर्वं देशः
सामायिक
सर्वद्वारम्। * सर्वः ।३। द्रव्यमसर्वं देशोऽप्यसर्वः ।४ । 'आदेशः' उपचारः प्रधाने बहुतरे वा यथा ग्रामप्रधानेषु गतेषु सर्वो ग्रामो गत इत्यादिश्यते । बहुतरे *
गाथा-१०३७, घृते पीते स्तोके शेषे सर्वं घृतं पीतमित्यादिश्यते । निरवशेषसर्वकं द्विविधम् । सर्वाऽपरिशेषसर्व देशाऽपरिशेषसर्वं च । तत्र -
भा.गा.१८६६५१ भा. अणमिसिणो सव्वसुरा, सव्वापरिसेससव्वगं एअं । तद्देसापरिसेसं, सब्वे काला जहा असुरा ।।१८७।।
१८८ अनिमिषिणः सर्वसुराः, सर्वाऽपरिशेषसर्वमेतत्, देवानां सर्वेषामप्यनिमिषत्वाऽव्यभिचारात् । तद्देशापरिशेषसर्वं तेषां देवानां देश: * एकदेशोऽसुराः, ते सर्वे कालाः नाऽन्ये । सर्वधत्तसर्वमाह - भा. सा भवइ सव्वधत्ता, दुपडोआरा जिया य अजिया य । दव्वे सव्वघडाई, सव्वद्धत्ता पुणो कसिणा।।१८८।।।
६५१ * 'धत्त' शब्दो देश्यो निक्षिप्तार्थः । सर्वं धत्तं निक्षिप्तं यस्यां त्रिलोक्यां सा सर्वधत्ता । सा च भवति द्विप्रकारा, जीवरूपा अजीवरूपा च *
[१४७] •पूर्व 'एवं सव्वंमिऽवि'... गाथा-१८५ अङ्केन क्रमिताऽस्ति । हारिभद्रीयमुद्रितवृत्तौ इयं गाथा पुन: १८५ अङ्केन क्रमिता, अत: भाष्यगाथाक्रमाङ्कभेदो बोद्धव्यः ।
************