________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
६५०
**************
************
米樂
आया हु कारओ मे, सामाईयं कम्म करणमाया य । परिणामे सइ आया, सामाइयमेव उपसिद्धी ।। १०३५ ।। आत्मैव कारकस्तस्य स्वातन्त्र्येण प्रवृत्तेः । सामायिकं कर्म । तदप्यात्मैव तद्गुणत्वात् । करणं उद्देशादिरूपम्, तदप्यात्मैव तत्क्रियात्वात् । तथा च यथोक्तदोषाऽसम्भवः । कुतः ? परिणामे सति आत्मा सामायिकम् । परिणमनं परिणामः, कथञ्चित्पूर्वरूपापरित्यागेनोत्तररूपापत्तिः । उक्तं च नाऽर्थान्तरगमो यस्मात्सर्वथैव न चाऽऽगमः । परिणामः प्रमासिद्ध इष्टश्च खलु पण्डितैः । अयमत्र भावार्थः न खल्वात्मनः सामायिकाद्यैरेकान्तेनाऽन्यत्वमनन्यत्वं वा । द्रव्यस्य गुणपर्यायाभ्यां भेदाभेदाऽभ्युपगमात् । ।१०३५ ।। अमुमर्थं युक्तया दृढयन्नाह एगत्ते जह मुट्ठि, करेइ अत्यंतरे घडाईणि । दव्वत्थंतरभावे, गुणस्स किं केण संबद्धं । ।१०३६ । ।
-
आ.नि.सा.नि. सूत्रस्पर्शकनिर्युक्तिः
* सर्वद्वारम् । गाथा - १०३५१०३६
यथा देवदत्तः प्रयत्नेन मुष्टिं करोति । 'एकत्वेऽपि' एकस्याऽपि देवदत्तस्य विवक्षया कर्तृकर्मकरणभावः । एवमत्राऽपि परिणामविशेषेण आत्मनोऽपि कर्तृकर्मकरणभावोऽविरुद्धः । 'अर्थान्तरे' भेदे सति घटादीन्यविरोधेन कर्तृकर्मकरणभावं भजन्त्येव । द्रव्याद्गुणिनो अर्थान्तरत्वे गुणस्य किं केन संबद्धम्, न किञ्चित्केनचित् संबद्धमित्यर्थः । ज्ञानादीनामपि गुणत्वादात्मनो भेदे पदार्थसंवेदनं न स्यात् । द्रव्यगुणपर्यायाणामेकान्ताऽभेदेऽपि गुणान्तराऽऽधानं पर्यायान्तरं न स्यात् । ।१०३६ ।। अथ सर्वशब्दप्ररूपणायाह -
१. संबद्धम्, किञ्चित्केनचित् प.प.प.ल.ल. ।
६५०
[१४६]