SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ नियुक्ति: * पउमसरे कुसुमिए य व आवश्यक- उजुत्तोऽपरितंतो इच्छियमत्थं लहइ साहू श स्पष्टा । नवरं अपरितान्तः - अश्रान्तः । सामायिकग्रहणक्षेत्रमाह - उच्छुवणे सालिवणे, * आ.नि.सा.नि. पउमसरे कुसुमिए य वणसंडे । गंभीरसाणुनाए, पयाहिणजले जिणहरे वा ।२। उक्तार्था । तथा - दिज न उ भग्गझामियसुसाण-* सूत्रस्पर्शक श्रीतिलकाचार्यसुन्नामणुन्नगेहेसु । छारंगारकयारामिज्झाईदबदुढे वा ।३। दद्यान्न भग्नध्यामितस्मशानशून्याऽमनोज्ञगेहेषु क्षाराङ्गारावकरो मेध्यादि-* नियुक्तिः लघुवृत्तिः द्रव्यदुष्टे वा । तथा - पुचाभिमुहो उत्तरमुहो व दिजाऽहवा पडिच्छिज्जा । जाए जिणादओ वा, दिसाइ जिणचेइयाई वा ।१। गतं करणद्वारे सामायिक * द्वारत्रयम् । अथ कालादिद्वार-त्रयमेकगाथयैवाह - करणम् । भा. पडिकुट्ठदिणे वजिय, रिक्खेसु य मिगसिराइ भणिएसु । पियधम्माई गुणसं-पयासु तं होइ दायव्वं ।।१८१।। गाथा-१०२७ ४५ * 'प्रतिक्रुष्टेषु' प्रतिषिद्धेषु दिनेषु युगर्वष्टार्करत्नतिथिसंख्येषु न देया । एष्वपि दिनेषु प्रशस्ते मुहूर्ते देया । ऋक्षेषु च प्रशस्तेषु मृगशीर्षादिषु भा. गाथादेया । सन्ध्यागतादिषु न देया । प्रियधर्मादिगुणवत एव देया । चरमद्वारमाह - १८१-१८२ ____ भा. अभिवाहारो कालिय-सुयस्स सुत्तत्थतदुभयेणं ति । दव्वगुणपजवेहि य, दिट्ठीवायस्स बोधव्वो।।१८२।। ___ आचार्यशिष्ययोः पृच्छाभिरुत्तरैश्च कालिकश्रुते आचारादौ, उत्कालिके दृष्टिवादे, चतुर्दशपूर्वरूपे, अभिव्याहारः कथं ? उच्यते -* ६४५ •युग-४, ऋतु-६, आर-6, अर्क-१२, रत्न-१४, तिथि-१५ इत्यादि तिथयोऽप्रशस्ता बाः । [१४१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy