________________
आवश्यक- * मनोवाक्कायरूपे । 'तेषां' योजनाकरणानां भेदः- चतुश्चतुर्धा सप्तधा यथासङ्घयम् ।।१०२५ ।। व्यावणितं यथोद्दिष्टं करणमधुना* आ.नि.सा.नि. नियुक्तिः येनाऽधिकारस्तदाह -
सूत्रस्पर्शकश्रीतिलकाचार्यय-* भावसुयसद्दकरणे, अहिगारो इत्थ होइ नायव्वो । नोसुयकरणे गुणY-जणे य जहसंभवं होइ ।।१०२६।।
नियुक्तिः लघुवृत्तिः
करणनिक्षेपः । अत्र करणप्रस्तावे भावश्रुतशब्दकरणेऽधिकारो ज्ञातव्यः । भावश्रुतं उपयोगरूपं तत्पूर्वकं शब्दकरणम्, 'करेमि भंते सामाइयं'*
गाथा-१०२६* इत्येतस्योच्चारणम् । नोश्रुतकरणमधिकृत्य गुणकरणे यथासंभवमित्यस्याभिधानात् चारित्रसामायिकस्यावतारः । तपःसंयमगुणात्म-*
१०२७ * कत्वाञ्चारित्रस्य । योजनाकरणे च मनोवाग्योजनायां सत्यासत्यामृषाद्वये द्वयस्य श्रुतसामायिकचारित्रसामायिकरूपस्यावतारः । इह च* ६४२ * सम्यक्त्वं देशविरतिसामायिकं च चारित्रेऽन्तर्भाव्यम् । तत्र योगद्वये सामायिकचतुष्टयस्यापि संभवात् । एवं काययोजनायामपि।।१०२६।।*
साम्प्रतं सामायिककरणमेव सप्तभिरनुयोगद्वारैर्निरूपयन्नाह -
कयाकयं केण कयं, केसु दब्वेसु कीरई वावि । काहे व कारओ नेय-ओ करणं कइविहं च कहं ? ।।१०२७ ।। (द्वारगाथा)
६४२ __अस्यार्थं प्रतिद्वारं भाष्यकारो वक्ष्यति । आद्य द्वारद्वयमाह -
[१३८]
PARAR