SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आ.नि. आवश्यक- क्षम: ? यत्र तु शतं द्वीपायनानां स्यात्तत्रैक एव तदुपार्जनया भुङ्क्ते तारकाणां बहुत्वेन तदुपार्जनाया अल्पत्वात् । हन्यतेऽपि तत्रैक एव* सामायिकनियुक्ति: * कदाचिज्जलप्रवाहेण बहूनां तारकाणां रक्षकत्वात् । इत्यस्याः संभावितोऽर्थः । मुख्यार्थस्तु बहुश्रुतानां गोचरः ।।१०२२।। नियुक्तिः श्रीतिलकाचार्य* एवं बद्धमबद्धा, आएसाणं हवंति पंचसया । जह एगा मरुदेवा, अनंतथावरा सिद्धा ।।१०२३।। सूत्रस्पर्शकलघुवृत्तिः नियुक्तिः ___ एवं बद्धं कथितम् । शेषं स्पष्टम् । अत्र वृद्धसंप्रदायः इह प्रवचने पञ्चाऽऽदेशशतान्यनिबद्धानि, तत्रैका मरुदेवा नास्त्यङ्गे नाप्युपाङ्गे , करणनिक्षेपः । * यथाऽत्यन्तं स्थावरा सिद्धा । द्वितीयं-स्वयम्भूरमणसमुद्रे मत्स्यानां पद्मपत्राणां च सर्वसंस्थानानि सन्ति, वलयाकारमेकं मुक्त्वा । तृतीयं- जीवभावकरणे * विष्णुकुमारस्य सातिरेकं योजनलक्षदेहविकुर्वणम् । चतुर्थ श्रुतकरणे अनिबद्धादेशे ६४० कुरुटोत्कुरुटी साधू, मातृष्वस्त्रेयको मिथः । भ्रातरौ ब्राह्मणावध्यापकावात्ताहतव्रतो ।। कुरुटोत्कुरुट अभूत्पुर्याः कुणालायास्तयोनिर्घमनाग्रतः । वर्षासु वसति नीरैः, प्लाव्यतां मेति देवता ।२। दृष्टान्तः । अटालयत्कुणालायां, वृष्टिं ज्ञात्वा च तज्जनः । निःसार्यते स्म तो साधू, क्रुद्धोऽथ कुरुटोऽब्रवीत् ।३।। गाथा-१०२२ १०२३ वर्ष देव कुणालायामुवाचोत्कुरुटस्ततः । दिनानि दशपञ्चाऽथ, पुनः कुरुट ऊचिवान् ।४। ६४० मुष्टिप्रमाणधाराभिः, पुनरुत्कुरुटोऽभ्यधात् । यथादिवा तथारात्रावित्युक्त्वा तो निरीयतुः ।५। १. यथाऽत्यन्तस्थावरा प.प.प ल. 10 निर्धमन: - जलनिर्गमनमार्गः । [१३६] 率華華準準準準準準準準準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy