________________
आवश्यक- * द्रव्यप्राधान्यमिति विशेषः । जीवभावकरणं पुनर्द्विविधम् । श्रुतकरणं नोश्रुतकरणं च । श्रुतस्य जीवभावत्वात् जीवपर्यायत्वात् * आ.नि. नियुक्तिः * श्रुतभावकरणम्, नोश्रुतभावकरणं च गुणकरणादि ।।१०१९ ।। श्रुतमेव भेदेनाह ..
सामायिकश्रीतिलकाचार्यबद्धमबद्धं तु सुयं, बद्धं तु दुवालसंगनिद्दिढें । तब्विवरीयमबद्धं, निसीहमनिसीह बद्धं तु ।।१०२०।।
नियुक्तिः लघुवृत्तिः
सूत्रस्पर्शकभूआपरिणयविगए, सद्दकरणं तहेव न निसीहं । पच्छन्नं तु निसीह, निसीहनामं जहऽज्झयणं ।।१०२१।।
नियुक्तिः ___ बद्धं गद्यपद्यबन्धनात् शास्त्ररूपेण तद्द्वादशाङ्ग-आचारादि निर्दिष्टम् । 'तु' शब्दाल्लौकिकं भारतादि च । तद्विपरीतमबद्धं * करणनिक्षेपः । * गाथादिबन्धरहितम् । तथा निशीथबद्धं रहसि पाठात् रहस्युपदेशाच्च प्रच्छन्नम् । विपरीतमनिशीथम्, प्रच्छन्नं तु निशीथम् । यथा गाथा-१०२०निशीथाऽऽख्यमध्ययनम् । अथवा गुप्तार्थं निशीथम् ।।१०२०-१०२१।। तदेवाह -
अग्गेणइयंमि जहा, दीवायणु जत्थ एगु तत्थ सयं । जत्थ सयं तत्थेगो, हम्मइ वा भुंजई वावि ।।१०२२।।
अग्रेपुरस्तान्नद्यामगाधायाम्, यथेत्युपप्रदर्शने, 'द्वीपं' तटमा ययति' प्रापयतीति द्वीपायनस्तारको यत्रैकः स्यात्, तस्यैकस्याऽपि बहूनांक *लोकानामुत्तारणाद्भूयसा आतरद्रव्येण तत्र शतं मानुषाणां भुते । तथा तस्याऽग्रतः शतं मानुषाणां जलप्रवाहेण हन्यते, स ह्येकः कियतो रक्षितुं * इयं गाथा केष्वपि हस्तादर्शषु नास्ति, अपि च वृत्तिकृता व्याख्याताऽस्ति, तस्मात् मुद्रितादर्शादस्माभिर्दर्शिता ।
[१३५]]
६३९
१०२२
***