________________
आवश्यक- भा. उभयं अणाइनिहणं, संतं भव्वाण हुन केसिंचि । अंतरमणाइभावा, अझंतविओगओ नेसि ।।१७३।।
आ.नि. नियुक्तिः .. तैजसकार्मणयो 'रुभयं' संघातपरिशाटरूपं प्रवाहतोऽनादिनिधनं प्रायः प्राणिनाम्, 'केषाञ्चिद्' भव्यानां सान्तं भवेत् न सर्वेषाम् ।
सामायिक
नियुक्तिः * अत्यन्तवियोगतो नाऽनयोरन्तरमस्ति 'अनादिभावात्' अनादित्वात् । अथवाऽन्यजीवप्रयोगनिर्वृत्तं चतुर्दाकरणमित्याह - लघुवृत्तिः
* सूत्रस्पर्शकभा. अहवा संघाओ सा-डणं च उभयं तहोभयनिसेहो । पड संख संगड थूणा, जीवपओगे जहासंखं ।।१७४ ।। पूर्वार्द्ध स्पष्टम् । जीवप्रयोगे जीवप्रयोगनिर्वृत्ते चतुर्विधकरणे दृष्टान्तास्तत्र पटस्तन्तुसंघातात्मकत्वात्संघातकरणम् । शङ्खश्चैकान्त-* करणनिक्षेपः ।
शाटनकरणादेव शाटकरणम् । शकटं तक्षणकीलिकादियोगादुभयकरणम् । स्थूणा संघातशाटाभावादुभयशून्यम् । उक्तं जीव- गाथा-१०१७ ६३७ प्रयोगकरणम् । गतं द्रव्यकरणद्वारम् । क्षेत्रकरणद्वारमाह -
भा.गा.१७३खित्तस्स नत्थि करणं, आगासं जं अकित्तिमो भावो । वंजणपरियावन्नं, तहावि पुण उच्छुकरणाई ।।१०१७।।
१७४ ___ 'क्षेत्रस्य' नभस: करणं नास्ति, यद्यस्मात्कारणादाकाशं अकृत्रिमो भावः । अकृतकः पदार्थः यद्येवं कथं निर्युक्तो न्यस्तम् ? उच्यते, * । 'व्यञ्जनपर्यायापन्नं' व्यञ्जकाः पुद्गलास्तैर्जनितः पर्यायः, तमापन्नं तस्य करणं भवति । यथा मण्डपमुत्सार्य भित्त्यादिकमपनीय आकाशं - ६३७ कृतमिति । 'तथापि पुनरिक्षुकरणादि' तथापि - नित्यत्वे सत्यपि उपचारादिक्षुक्षेत्रकरणवत् । आदिशब्दाद्यत्र क्षेत्रे करणं प्ररूप्यते तदपि *
[१३३] क्षेत्रकरणमुच्यते । उक्तं च क्षेत्रकरणम् ।।१०१७।। कालकरणमाह -