________________
आवश्यक- जघन्यमन्तरं भवति । संघातादित्रयस्याऽपि चोत्कृष्टं वनस्पतिकालान्तरम् । यदा वैक्रियशरीरी मृत्वा वनस्पतिषूत्पन्नस्तत्रानन्तकालं स्थित्वा आ.नि. नियुक्तिः पुनः वैक्रियशरीरमासाद्य संघातादित्रयं करोति तदा तद्भवति । अथाहारकमधिकृत्याह -
सामायिकश्रीतिलकाचार्यभा. आहारे संघाउ, परिसाडो य समयं समं होइ । उभयं जहन्नमुक्को-सयं च अंतोमुहुत्तं तु ।।१७०।।
नियुक्तिः लघुवृत्तिः
सूत्रस्पर्शक* आहारकशरीरे सर्वसंघात: परिशाटश्च समयमानो भवति । संघातपरिशाटोभयं च जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तम्, यतोऽन्तर्मुहूर्तमेव *
नियुक्तिः *तस्याऽवस्थानकाल: । परं जघन्यादुत्कृष्टं किञ्चित् पुष्टं ज्ञेयम् । आहारकसंघाताद्यन्तरमाह -
करणनिक्षेपः । भा. बंधणसाडुभयाणं, जहन्नमंतोमुहुत्तमंतरयं । उक्कोसेण अवडं, पुग्गलपरियट्टदेसूणं ।।१७१।।
गाथा-१०१६ ६३६ * संघातपरिशाटोभयानां जघन्यमन्तर्मुहूर्तमन्तरं कथं ? पूर्वकृतमाहारकं संहत्य पुनः कार्यवशादन्तर्मुहूर्तेन तत्करणभावात् । उत्कृष्टमपार्द्धः । भा.गा. १७०
१७२ पुद्गलपरावर्तो देशोनः । अथ तैजसकार्मणे अधिकृत्याह - . भा. तेयाकम्माणं पुण, संताणाणाइओ य संघाओ । भव्वाण हुज साडो, सेलेसीचरमसमयंमि ।।१७२।।
६३६ तैजसकार्मणयोः सन्तानादनादिकः संघातः, न तयोः प्राथम्येन ग्रहणम् । शैलेशीचरमसमये भव्यानां भवेत् तत्सर्वपरिशाटः । तथा - 2
[१३२]
華華準準準準準