SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आवश्यक- जघन्यमन्तरं भवति । संघातादित्रयस्याऽपि चोत्कृष्टं वनस्पतिकालान्तरम् । यदा वैक्रियशरीरी मृत्वा वनस्पतिषूत्पन्नस्तत्रानन्तकालं स्थित्वा आ.नि. नियुक्तिः पुनः वैक्रियशरीरमासाद्य संघातादित्रयं करोति तदा तद्भवति । अथाहारकमधिकृत्याह - सामायिकश्रीतिलकाचार्यभा. आहारे संघाउ, परिसाडो य समयं समं होइ । उभयं जहन्नमुक्को-सयं च अंतोमुहुत्तं तु ।।१७०।। नियुक्तिः लघुवृत्तिः सूत्रस्पर्शक* आहारकशरीरे सर्वसंघात: परिशाटश्च समयमानो भवति । संघातपरिशाटोभयं च जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तम्, यतोऽन्तर्मुहूर्तमेव * नियुक्तिः *तस्याऽवस्थानकाल: । परं जघन्यादुत्कृष्टं किञ्चित् पुष्टं ज्ञेयम् । आहारकसंघाताद्यन्तरमाह - करणनिक्षेपः । भा. बंधणसाडुभयाणं, जहन्नमंतोमुहुत्तमंतरयं । उक्कोसेण अवडं, पुग्गलपरियट्टदेसूणं ।।१७१।। गाथा-१०१६ ६३६ * संघातपरिशाटोभयानां जघन्यमन्तर्मुहूर्तमन्तरं कथं ? पूर्वकृतमाहारकं संहत्य पुनः कार्यवशादन्तर्मुहूर्तेन तत्करणभावात् । उत्कृष्टमपार्द्धः । भा.गा. १७० १७२ पुद्गलपरावर्तो देशोनः । अथ तैजसकार्मणे अधिकृत्याह - . भा. तेयाकम्माणं पुण, संताणाणाइओ य संघाओ । भव्वाण हुज साडो, सेलेसीचरमसमयंमि ।।१७२।। ६३६ तैजसकार्मणयोः सन्तानादनादिकः संघातः, न तयोः प्राथम्येन ग्रहणम् । शैलेशीचरमसमये भव्यानां भवेत् तत्सर्वपरिशाटः । तथा - 2 [१३२] 華華準準準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy