SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आवश्यकभा. संघायणपरिसाडो, जहन्नओ एगसमइओ होइ । उक्कोसं तित्तीसा, सागरनामाउ समऊणा ।।१६८ ।। आ.नि. नियुक्तिः औदारिकशरीरी लब्धिमान् वैक्रियारम्भे प्रथमसमये सर्वसंघातं कृत्वा द्वितीयसमये संघातपरिशाटौ विधाय म्रियते । तदैकसामायिको * सामायिकश्रीतिलकाचार्य*जघन्यसंघातपरिशाटः । उत्कृष्टस्तु सर्वार्थे प्रथमेन सर्वसंघातसमयेन ऊनानि त्रयस्त्रिंशत्सागरोपमानि संघातपरिशाटोभयकालः । अथ * नियुक्तिः लघुवृत्तिः सूत्रस्पर्शक* वैक्रियसंघाताद्यन्तरमाह - नियुक्तिः - भा. सव्वग्गहोभयाणं, साडस्स य अंतरं विउविस्स । समओ अंतमुहुत्तं, उक्कोसं रुक्खकालीयं ।।१६९।।। * करणनिक्षेपः । * 'सर्वग्रहो' वैक्रियसंघात: । 'उभयं' वैक्रियसंघातपरिशाटरूपं संघातात्संघातस्य । उभयादुभयस्याऽन्तरं विचालं समयः, कथं ? * गाथा-१०१६ *औदारिकशरीरी वैक्रियसंघातं कुर्वन् मृत्वा विग्रहे समयं नीत्वा देवेषूत्पन्नो वैक्रियसंघातं करोति । तत्रैक एव विग्रहसमयो वैक्रियसंघातयो- भा.गा. १६८रन्तरम् । औदारिकशरीरी समयेन वैक्रियसंघातं कृत्वा द्वितीयसमये संघातपरिशाटौ विधाय मृत्वा निर्विग्रहेण देवेषूत्पद्य समयेन सर्वसंघातं * कृत्वा द्वितीयसमये संघातपरिशाटौ करोति । तस्योभययोः सर्वसंघातरूप एक समयाऽन्तरम् । सर्वशाटस्य सर्वशाटादन्तर्मुहूर्तमन्तरम् । * औदारिकशरीरी वैक्रियं कृत्वाऽन्तर्मुहूर्त्तानन्तरं तत्सर्वपरिशाटं कृत्वा औदारिकस्थः सन् मुहूर्त स्थित्वा पुनः प्रयोजनेन वैक्रियं निर्वा- ६३५ अन्तर्मुहूर्ताद् वैक्रियसर्वपरिशाटं करोति । तेन सर्वपरिशाटसमयमानमन्तर्मुहूर्त्तद्वयं भवति । तेन च द्वयेनाऽपि लघुत्वात्पुष्टमेकमन्तर्मुहूर्त [१३१] ६३५ १६९ ** ***
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy