SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * मनुष्यभवपूर्वकोटी त्रयस्त्रिंशत्सागरोपमानि च सर्वार्थसत्कानि समयद्वयं च विग्रहेऽतिवाह्य तृतीयसमये मनुष्यत्वेनोत्पद्यमानस्य संघातं कुर्वतो * आ.नि. नियुक्तिः * विग्रहसमयद्वयादेकस्मिन् समये समयोनपूर्वकोट्यां क्षिप्ते सति यथोक्तमन्तरं भवति । सर्वशाटाञ्च सर्वशाटस्यान्तरं त्रयस्त्रिंशत्सागराणि * सामायिकश्रीतिलकाचार्य-* पूर्वकोटी च समयोना, कथं ? संयतः सर्वशाटं कृत्वा सर्वार्थे त्रयस्त्रिंशत्सागराणि स्थित्वा मनुष्यीभूय पूर्वकोट्यन्ते यस्मिन्नेव समये सर्वशाटं * नियुक्तिः लघुवृत्तिः करोति तेनैवोनमेतदन्तरम् । उभयान्तरमाह - सूत्रस्पर्शक___ भा. अंतरमेगं समयं, जहन्न ओरालगहणसाडस्स । सतिसमया उक्कोसं, तित्तीसं सागरा हुंति ।।१६६ ।। नियुक्तिः करणनिक्षेपः । सर्वशाटं कृत्वा, ऋजुगत्या उत्पन्नस्य प्रथमसंघातसमय एवैको जघन्यमन्तरं द्वितीयसमयभाविनः संघातपरिशाटोभयस्य । उत्कृष्टं च * गाथा-१०१६ ६३४ कस्याऽप्यन्त्यसमये संघातपरिशाटोभयं कृत्वा सर्वार्थे त्रयस्त्रिंशत्सागराणि स्थित्वा विग्रहसमयद्वयेन मनुष्येषूत्पन्नस्य आधसमये कृतसंघातस्य . * पश्चात् संघातपरिशाटोभयसंभवः । तदेवं सति गाथोक्तमुभयान्तरं स्यात् । अथ वैक्रियमाश्रित्याह - १६७ भा. वेउब्वियसंघाओ, जहन्न समओ उ दुसमउक्कोसो । साडो पुण समयं चिय, विउव्वणाए विणिदिट्ठो ।।१६७।। * वैक्रियसंघातो जघन्य एकसमयमानः । औदारिकशरीरिणा वैक्रियलब्धिमता वैक्रियारम्भे देवनारकाणां च तत्प्रत्ययवैक्रियवपुर्ग्रहणे ।* ६३४ * उत्कृष्टस्तु द्विसमयमानः, कथं ? औदारिकशरीरी वैक्रियसंघातं कुर्वन्नेव मृतः, एकः समयः, द्वितीयस्तु देवेषूत्पन्नस्य वैक्रियसंघातं कुर्वतः । * [१३०] वैक्रियपरिशाटः पुन: समयमान एव । तत्संघातपरिशाटकालमानमाह - 準準準準準並 紧紧紧紧紧紧紧紧紧器紧紧 華举準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy