SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आवश्यक कयपंचनमुक्कारो, करेइ सामाइयंति सोऽभिहिओ । सामाइयंगमेव य, जं सो सेसं अओ वुच्छं ।।१०१४ ।। नियुक्तिः कृतपञ्चनमस्कारः शिष्यः सामायिकं करोति । 'सोऽभिहितः' स प्रथमं कथितः । यद्यस्मात्कारणात् स नमस्कारः सामायिकाङ्गमेव । श्रीतिलकाचार्य-* *चः पूरणे । अतस्तमुच्चार्य शेषं सामायिकं सूत्रं वक्ष्ये ।।१०१४ ।। तच्चेदं - लघुवृत्तिः * करेमि भंते ! सामाइयं सव्वं सावजं जोगं पञ्चक्खामि जावज्जीवाए तिविहं तिवेहेणं मणेणं वायाए काएणं न करेमि न* * कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । * करोमि । भयस्याऽन्तो यस्मात्तस्य संबोधनं भयान्त ! गुरो ! भन्ते ! इत्यामन्त्रणात् । गुरुं विना सामायिकं न भवत्येव । 'सामायिक ६२८ *प्रागुक्तार्थं सर्वं 'सावा' सपापं 'योग' व्यापार प्रत्याख्यामि निराकुर्वे यावज्जीवनं भिदादित्वादडि यावज्जीवा तया, यावदस्मिन् जन्मनि * प्राणधारणमित्यर्थः । 'त्रिविधं' मनोवाक्कायव्यापारं 'त्रिविधेन' करणे तृतीया, मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं । * 'नानुजानामि' नानुमन्ये 'तस्य' सावद्ययोगस्य कृतस्य भयान्त ! 'प्रतिक्रमामि' निवर्ते 'निन्दामि' जुगुप्से आत्मसाक्षिकम्, 'गर्हे' गुरुसाक्षिकम्, *'आत्मानं' कृतसावधव्यापारं 'व्युत्सृजामि' त्यजामीति पदार्थः । अधुना चालनाप्रत्यवस्थाने मुक्त्वा सूत्रस्पर्शकनियुक्तिमाह - आ.नि. नम.नि. सामायिकनियुक्तिः सूत्रस्पर्शक नियुक्तिः। गाथा-२०१४ ६२८ 最靠紧紧靠靠靠靠靠靠 [१२४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy