SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य कृत्वा नेषेधिकीमुक्त्वा, नमस्कारं प्रविष्टवान् । तच्छ्रुत्वा व्यन्तरोऽज्ञासीदवधेः प्राग्भवं निजम् ।१०। प्रबुद्धस्तमुवाचैवं, बन्धोऽहं बोधितस्त्वया । तत्रैकैकं फलं तेऽहमर्पयिष्यामि नित्यशः ।११। तस्मिन्नमस्कारफले, तेन राज्ञो निवेदिते । तस्यापि प्रतिबोधोऽभूजेनेन्द्रधर्मकर्मणि ।१२। तस्याभिरुचितफलनिष्पत्तिं च व्यधान्नृपः । आरोग्यं जीवितव्यं च, व्यतरव्यन्तरः पुनः ।१३। उच्छीर्षकादुपादाय, शय्योत्थायमयं प्रभोः । प्रतिप्रातर्बीजपुरं, स प्राभृतमिवार्पयत् ।१४ । लघुवृत्तिः आ.नि.नम.नि. फलद्वारम् । नमस्कारफले दृष्टान्ताः । इहलोके आरोग्यअभिरतिलाभे मातुलिङ्गवनो पलक्षितश्राद्धः। गाथा-१०१२ ६२५ [१२१] ६२५ 準準準準準準準業準準準準準準準準 वसन्तपुरमित्यस्ति, नगरं नगरोत्तमम् । जितशत्रुर्धरित्रीशश्चित्रकारिचरित्रवान् ।। वेश्यका श्राविका तत्र, नमस्कारेऽतिभक्तिकी । चण्डपिङ्गलचौरेण, समं वसति सर्वदा ।२। हारोऽहार्येकदा तेन, स्तेनेन नृपतेर्गृहात् । घृतः संगोप्य तत्पन्याऽथान्यदोद्यापनामहे ।। दिव्यालङ्कारसाराङ्गीर्यान्तीर्वेश्या विलोक्य सा । न्यधात्तं हृदये हारमाभ्यो मेऽतिशयोऽस्त्विति ।४। यस्या राज्याः स हारोऽभूत्तस्या दास्या निरीक्ष्य तम् । कथितं भूपतेभूपोऽप्राक्षीत्केन सहाऽस्ति सा ।५। १. 'शिव्योत्थावमयं प, ख ल छ प, । २. सारांग्यो यान्त्यो छ ख ल ल प । बन्धुः, तत्सम्बोधने बन्यो । *楽薬茶率率率率率率率率率率
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy