SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ६२४ अथादृतः पतित्वांऽयोः सर्वमुक्त्वा स्वचेष्टितम् । क्षमयित्वा च निःशेषं, तां गृहस्वामिनीं व्यधात् ॥७॥ एवं नमस्कारः कामावहः । लीलापुरे नदीतीरे, राजाऽभूद्रिपुमर्दनः । गतोऽन्यदा बहिः कार्ये, तत्रारक्षः सरित्तटे ॥ १ ॥ मध्येप्रवाहमागच्छन्, मातुलिङ्गं ददर्श सः । तमाकृष्य गृहीत्वाऽथ, गत्वा राजकुले स्वयम् ॥२॥ भुक्तोत्तरं नरेन्द्रस्यार्पयामास कराम्बुजे । अतिरिक्तं प्रमाणेन, वर्णगन्धरसैस्तथा ॥३॥ तं निरीक्ष्य नृपस्तुष्टस्तस्मै भोगान् प्रदत्तवान् । राजादेशेन पुरुषा, गच्छन्तोऽनुनदि क्रमात् ॥४॥ वनखण्डं 'निरैक्षन्त, व्यन्तरावासमण्डितम् । परं गृह्णाति यस्तत्र, फलानि म्रियते हि सः । ५ । इत्येवं कथितो राजा, पौरनामान्यलेखयत् । कुमार्याकृष्टमायाति, नाम यस्येह यद्दिने ॥ ६ ॥ तेन तत्फलमानेयमवश्यमिति चाऽऽदिशत् । निर्याति चीष्टिका यस्य, वनखण्डे प्रविश्य सः ॥७। फलं बहिस्तात् क्षिपति, म्रियते च स तत्क्षणात् । बहिः स्थास्तद्गृहीत्वाऽन्ये, ददत्यानीय भूभुजः ॥८ श्रावकस्याऽन्यदा नामाऽऽयातं यातोऽथ तत्र सः । दध्यौ विराद्ध श्रामण्यो यदि स्यादेषकोऽप्यतः १९ । १. 'निरीक्षन्त' ल प ****************************** आ.नि. नम.नि. फलद्वारम् नमस्कारफले दृष्टान्ताः इहलोके आरोग्यअभिरतिलाभे मातुलिङ्गवनोपलक्षितश्राद्धः । गाथा - १०१२ ६२४ [१२० ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy