________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
६२४
अथादृतः पतित्वांऽयोः सर्वमुक्त्वा स्वचेष्टितम् । क्षमयित्वा च निःशेषं, तां गृहस्वामिनीं व्यधात् ॥७॥
एवं नमस्कारः कामावहः ।
लीलापुरे नदीतीरे, राजाऽभूद्रिपुमर्दनः । गतोऽन्यदा बहिः कार्ये, तत्रारक्षः सरित्तटे ॥ १ ॥ मध्येप्रवाहमागच्छन्, मातुलिङ्गं ददर्श सः । तमाकृष्य गृहीत्वाऽथ, गत्वा राजकुले स्वयम् ॥२॥ भुक्तोत्तरं नरेन्द्रस्यार्पयामास कराम्बुजे । अतिरिक्तं प्रमाणेन, वर्णगन्धरसैस्तथा ॥३॥
तं निरीक्ष्य नृपस्तुष्टस्तस्मै भोगान् प्रदत्तवान् । राजादेशेन पुरुषा, गच्छन्तोऽनुनदि क्रमात् ॥४॥ वनखण्डं 'निरैक्षन्त, व्यन्तरावासमण्डितम् । परं गृह्णाति यस्तत्र, फलानि म्रियते हि सः । ५ । इत्येवं कथितो राजा, पौरनामान्यलेखयत् । कुमार्याकृष्टमायाति, नाम यस्येह यद्दिने ॥ ६ ॥ तेन तत्फलमानेयमवश्यमिति चाऽऽदिशत् । निर्याति चीष्टिका यस्य, वनखण्डे प्रविश्य सः ॥७। फलं बहिस्तात् क्षिपति, म्रियते च स तत्क्षणात् । बहिः स्थास्तद्गृहीत्वाऽन्ये, ददत्यानीय भूभुजः ॥८ श्रावकस्याऽन्यदा नामाऽऽयातं यातोऽथ तत्र सः । दध्यौ विराद्ध श्रामण्यो यदि स्यादेषकोऽप्यतः १९ । १. 'निरीक्षन्त' ल प
******************************
आ.नि.
नम.नि.
फलद्वारम्
नमस्कारफले
दृष्टान्ताः इहलोके
आरोग्यअभिरतिलाभे मातुलिङ्गवनोपलक्षितश्राद्धः ।
गाथा - १०१२ ६२४ [१२० ]