________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
६२३
परिव्राडजपद्विद्यां नमस्कारं च सोऽजपत् । अथोत्थातुमुपाक्रंस्त, वेतालाधिष्ठितः शबः । ९ । परं पपात वेतालो, नमस्कारहतप्रभः । तथैव च द्वयोर्जापादुत्थाय पतितः पुनः ॥ १० ॥ त्रिदण्ड्यपृच्छत्त्वं किञ्चिद्वेत्सि सोऽवग्न किञ्चन । पुनस्त्रिदण्डिजपनाद्वेतालशबमुत्थितम् ॥११॥ नालं नमस्कारनिष्ठे, श्रेष्ठिपुत्रे परं ततः । खङ्गेनाऽहंस्तमेवाथ, सोऽजनि स्वर्णपुरुषः | १२ | रात्रावेव स गेहे तमानैषीदीश्वरोऽभवत् । नमस्कारं जपेत्र, स एव स्यात्तथाकृतः । १३ ।
मिथ्यादृष्टेरिहैकस्य, प्रिया सुश्राविकाऽभवत् । उत्तिष्ठन्ती विशन्ती च नमस्कारं मुमोच न । १ । सोऽथान्यां याचते भार्यां, दत्ते कोऽपि न तस्य तु । भार्यामग्रेतनीं दृष्ट्वा, सर्वसम्पूर्णसम्पदम् ॥२॥ ततस्तन्मारणोपायं चिन्तयन्त्रन्यदा पतिः । घटे क्षिप्त्वाहिमानीयाऽमुञ्चज्जलघटोपरि ।३। भुक्त्वोवाच प्रियामस्मात्पुष्पाण्यानय कुम्भतः । सा नमस्कारमुच्चार्य, कुम्भमध्येऽक्षिपत्करम् ।४ । हतो देवतया सर्पः, पुष्पमाला विनिर्मिता । पत्युः समर्पयामास, सा तामादाय तत्क्षणात् ॥५॥ दध्यिवान् सोऽथ सम्भ्रान्तः, किमन्यत्र ययावहिः । घटं स्वयमपश्यत्तं नाऽहेर्गन्धोऽपि कुत्रचित् ॥६ |
********
आ.नि.
नम.नि.
फलद्वारम् नमस्कारफले
दृष्टान्ताः
इहलोके
कामलाभे देवानुभाववत श्राविका ।
गाथा - १०१२
६२३
[११९]