SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः इह लोइ अत्थकामा, आरोगं अभिरुई य निप्फत्ती । सिद्धी सग्गो सुकुले, पञ्चायाई य परलोए ।।१०११।। स्पष्टा ।।१०११।। अथ दृष्टान्तानाह - ___ इहलोगंमि तिदंडी, सादिव्वं माउलुंगवण मेव । परलोइ चंडपिंगल, हुँडियजक्खो य दिटुंता ।।१०१२।। स्पष्टाक्षरार्थः ।।१०१२।। कथाश्चमाः - पुरे भूतिलके श्रेष्ठी, जिनदत्तो महर्द्धिकः। तत्सूनुर्जिनदासोऽभूद्, ग्राहितः सकला: कला: ।१।। सुरूपकुलशीलां च, कन्यकां परिणायितः । दुर्ललितगोष्ठयां मात्रा, सोऽक्षेपि वहनेऽम्बुवत् ।। वेश्यया सह तेनाऽथ, सर्वस्वमपि भक्षितम् । मृतौ च मातापितरौ, वेश्यात्यक्तो गृहेऽगमत् ।३।। कुलीनेन कलत्रेण, सत्कृतो नाऽपमानितः । ऊचे च त्वत्पिताऽऽनर्चाऽर्हतोऽध्यायनमस्कृतिम् ।४। ततः सोऽभूदतीवाऽऽन्यस्त्वमप्येवं कुरुष्व तत् । तस्यैवं कुर्वतो धर्म, परिव्राट् कोऽप्यभूत्सुहत् ।५। तेनोचे साहसं चेत्त्वं, करुष स्यात्क्षणाद्धनी । प्रियया वार्यमाणोऽपि, धनीयन्त्रवमन्य ताम् ।। प्रवृत्तः साहसेऽथोचे, नमस्कारं स्मरेः सदा । अथ कृष्णचतुर्दश्यां, स्मशाने बलिभृत्करः ।७। गृहीत्वोल्लम्बितं चौरशबं तेन समं ययो । शबहस्ते समाऽसिं, शबाग्रे तं निवेश्य च ।८। आ.नि. नम.नि. फलद्वारम् नमस्कारफले दृष्टान्ताः इहलोके अर्थलाभे त्रिदण्डी। गाथा-१०११ १०१२ ६२२ ६२२ [११८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy