SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आवश्यक- साहूण नमुक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ।१। आ.नि. नियुक्तिः साहूण नमुक्कारो, धन्नाण भवक्खयं कुणंताणं । हिययं अणुमोइंतो, विसुत्तियावारओ होइ ।२। नम.नि. श्रीतिलकाचार्यसाहूण नमुक्कारो, एवं खलु वनिओ महत्थुत्ति । जो मरणंमि उवगए, अभिक्खणं कीरई बहुसो ।३। वस्तुद्वारे लघुवृत्तिः साहूण नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पंचमं होइ मंगलं ।४। साधुनमस्कारः। आक्षेपद्वारम्। स्पष्टाः । उक्तं वस्तुद्वारम् । अथाऽऽक्षेपद्वारबीजमाह - * गाथा-१००६ एसो पंचनमुकारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पढम होइ मंगलं ।५। स्पष्टा । आक्षेपं पल्लवयन्नाह - ___ नवि संखेवु न वित्थरु, संखेवो दुविहु सिद्धसाहूणं । वित्थरओऽणेगविहो, पंचविहो न जुज्जई जम्हा ।।१००६।। * इह सूत्रं किञ्चित्संक्षेपेण स्याद्यथा सामायिकसूत्रं किञ्चिञ्च विस्तरेण स्यात् यथा चतुर्दशपूर्वाणि । इदं पुनर्नमस्कारसूत्रं न संक्षिप्तं न विस्तीर्णम्, * * यदि संक्षेपः स्यात्, तदा द्विविधः सिद्धसाधुनमस्कारः स्यात्, इह संसारस्था अर्हदाचार्योपाध्यायाः साधुत्वाऽव्यभिचारात् साधुशब्देन गृह्यन्ते - ६१९ 4 .हारिभद्रीयवृत्त्या सह क्रमानुसन्धानार्थ गाथापञ्चकं नियुक्तिक्रमेणाद्भितं नास्ति । [११५] 最靠靠靠靠靠靠靠紧紧紧紧紧紧紧紧業 ६१२ ** RRRRRRR NXXXXX
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy