________________
आवश्यक- साहूण नमुक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ।१।
आ.नि. नियुक्तिः साहूण नमुक्कारो, धन्नाण भवक्खयं कुणंताणं । हिययं अणुमोइंतो, विसुत्तियावारओ होइ ।२।
नम.नि. श्रीतिलकाचार्यसाहूण नमुक्कारो, एवं खलु वनिओ महत्थुत्ति । जो मरणंमि उवगए, अभिक्खणं कीरई बहुसो ।३।
वस्तुद्वारे लघुवृत्तिः साहूण नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पंचमं होइ मंगलं ।४।
साधुनमस्कारः।
आक्षेपद्वारम्। स्पष्टाः । उक्तं वस्तुद्वारम् । अथाऽऽक्षेपद्वारबीजमाह -
* गाथा-१००६ एसो पंचनमुकारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पढम होइ मंगलं ।५। स्पष्टा । आक्षेपं पल्लवयन्नाह - ___ नवि संखेवु न वित्थरु, संखेवो दुविहु सिद्धसाहूणं । वित्थरओऽणेगविहो, पंचविहो न जुज्जई जम्हा ।।१००६।। *
इह सूत्रं किञ्चित्संक्षेपेण स्याद्यथा सामायिकसूत्रं किञ्चिञ्च विस्तरेण स्यात् यथा चतुर्दशपूर्वाणि । इदं पुनर्नमस्कारसूत्रं न संक्षिप्तं न विस्तीर्णम्, * * यदि संक्षेपः स्यात्, तदा द्विविधः सिद्धसाधुनमस्कारः स्यात्, इह संसारस्था अर्हदाचार्योपाध्यायाः साधुत्वाऽव्यभिचारात् साधुशब्देन गृह्यन्ते - ६१९ 4 .हारिभद्रीयवृत्त्या सह क्रमानुसन्धानार्थ गाथापञ्चकं नियुक्तिक्रमेणाद्भितं नास्ति ।
[११५]
最靠靠靠靠靠靠靠紧紧紧紧紧紧紧紧業
६१२
**
RRRRRRR
NXXXXX