________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ.नि. नम.नि.
वस्तुद्वारे साधुनमस्कारः। गाथा-१००१
१००५
घडपडरहमाईयं, साहिता हुंति दव्वसाहुत्ति । अहवा वि दव्वभूआ, उ हुंति ते दव्वसाहुत्ति ।।१००१।। स्पष्टा । नवरं 'द्रव्यभूता' भावपर्यायशून्याः । पाखण्डिनो द्रव्यसाधवः ।।१००१।। भावसाधूनाह -
निव्वाणसाहए जोए, जम्हा साहति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो ।।१००२।। कोऽपि साधुं सम्यग् निरीक्ष्य वन्दमान: केनापि पृष्ट इत्याह -
किं पिच्छसि साहूणं, तवं व नियम व संजमगुणं व । तो वंदसि साहूणं, एयं मे पुच्छिओ साह ।।१००३।। स्पष्टा ।।१००३।। उत्तरमाह -
विसयसुहनियत्ताणं, विसुद्धचारित्तनियमजुत्ताणं । तत्थगुणसाहगाणं, सहायकिअनुयाणं नमो ।।१००४।। स्पष्टा । 'तत्थ त्ति तथ्यम् ।।१००४।। तथा -
असहाय सहायत्तं, करिंति मे संजमं करितस्स । एएण कारणेणं, नमामिऽहं सव्वसाहूणं ।।१००५।। स्पष्टा ।।१००५।। १. 'तच्च' लपख छ ।
६१८
६१८
[११४]
#REEN