SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आ.नि. नम.नि. वस्तुद्वारे साधुनमस्कारः। गाथा-१००१ १००५ घडपडरहमाईयं, साहिता हुंति दव्वसाहुत्ति । अहवा वि दव्वभूआ, उ हुंति ते दव्वसाहुत्ति ।।१००१।। स्पष्टा । नवरं 'द्रव्यभूता' भावपर्यायशून्याः । पाखण्डिनो द्रव्यसाधवः ।।१००१।। भावसाधूनाह - निव्वाणसाहए जोए, जम्हा साहति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो ।।१००२।। कोऽपि साधुं सम्यग् निरीक्ष्य वन्दमान: केनापि पृष्ट इत्याह - किं पिच्छसि साहूणं, तवं व नियम व संजमगुणं व । तो वंदसि साहूणं, एयं मे पुच्छिओ साह ।।१००३।। स्पष्टा ।।१००३।। उत्तरमाह - विसयसुहनियत्ताणं, विसुद्धचारित्तनियमजुत्ताणं । तत्थगुणसाहगाणं, सहायकिअनुयाणं नमो ।।१००४।। स्पष्टा । 'तत्थ त्ति तथ्यम् ।।१००४।। तथा - असहाय सहायत्तं, करिंति मे संजमं करितस्स । एएण कारणेणं, नमामिऽहं सव्वसाहूणं ।।१००५।। स्पष्टा ।।१००५।। १. 'तच्च' लपख छ । ६१८ ६१८ [११४] #REEN
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy