________________
k
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
आ.नि. नम.नि. वस्तुद्वारे उपाध्याय
नमस्कारः।
उत्ति उवओगकरणे, ज्झत्ति य झाणस्स होइ निद्देसे । एएण हुंति उज्झा, एसो अन्नोऽवि पजाओ ।।९९८ ।। स्पष्टा । नवरं 'उज्झा' उपयोगपुरःसरध्यानकर्तारः ।।९९८ ।। अथवा -
उत्ति उवओगकरणे, पत्तिय पावपरिवजणे होइ । ज्झत्ति य झाणस्स कए, उत्ति य ओसक्कणा कम्मे ।।९९९।। उपयोगपूर्वकं पापपरिवर्जनात् ध्यानाऽऽरोहणेन कर्माण्यपसर्पयन्तीत्यपाध्याया इति भावार्थः । उवज्झायनमुक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ।१। उवज्झायनमुकारो, धन्नाण भवक्खयं कुणताणं । हिययं अणुम्मुयंतो, विसुत्तियावारओ होइ ।२। उवज्झायनमुकारो, एवं खलु वनिओ महत्थुत्ति । जो मरणंमि उवगए, अभिक्खणं कीरई बहुसो ।३। उवज्झायनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, चउत्थं होइ मंगलं ।४। उक्त उपाध्यायनमस्कारः ।।९९९ ।। अथ साधुनमस्कारः साधुरपि चतुःत्याह -
नाम ठवणासाहू, दव्वसाहू य भावसाहू य । दव्वंमि लोइयाई, भावंमि य संजओ साह ।।१०००।। स्पष्टा ।।१०००।। द्रव्यसाधूनाह - • हारिभद्रीयवृत्या सह क्रमानुसन्धानार्थमिदं गाथाचतुष्टयं नियुक्तिगाथात्वेनाद्वितं नास्ति ।
華準準準準準準準準準準準準筆筆準準準準準準準準準準準準準準。
गाथा-९९८
१०००
६१७
६१७ [११३]
देबीबी