SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ * **% % आ.नि. नम.नि. वस्तुद्वारे रममा आचार्य आवश्यक-* सिद्धाण नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, बिइयं होइ मंगलं ।।९९२।। नियुक्तिः उक्तः सिद्धनमस्कारः । अथाऽऽचार्यनमस्कारमाह । स चाऽऽचार्यश्चतुर्धेत्याह - श्रीतिलकाचार्य ___ नाम ठवणादविए, भावंमि चउब्विहो य आयरिओ । दव्बंमि एगभवियाइ, लोइय तह सिप्पसत्थाई ।।९९३।। लघुवृत्तिः नामस्थापने सुगमे । 'दव्वे' द्रव्याचार्यः एकभविकादिः बद्धायुष्को अभिमुखनामगोत्रश्च । लौकिको द्रव्याचार्यः शिल्पशास्ता शिल्पशिक्षकस्तदादि ।।९९३।। लोकोत्तरान् भावाचार्यानाह - पंचविहं आयारं, आयारमाणा तहा पभासिंता । आयारं दंसिंता, आयरिया तेण वुझंति ।।९९४ ।। ६१५ 'पञ्चविधं' ज्ञानदर्शनचारित्रतपोवीर्यभेदमाचारम् । 'आचरन्तो'ऽनुतिष्ठन्तः, 'प्रभाषमाणाः' कथयन्तो, 'दर्शयन्त:' प्रत्युपेक्षणादिक्रियाद्वारेण ।।९९४ ।। अमुमेवार्थं स्पष्टयन्नाह - आयारो नाणाई, तस्सायरणप्पभासणाओ वा । जे ते भावायरिया, भावायारोवउत्ता य ।।९९५ ।। पूर्वार्द्ध स्पष्टम् । ये आचार्यास्ते भावाचार्याः भावप्रधान आचारो भावाचारस्तत्रोपयुक्ताः । नमस्कारः भावाचार्यस्वरूपः। गाथा-९९२ ९९५ 華華華藥業準準準準準準準準準準 ६१५ [१११] १. 'एवंविध' प ।
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy