________________
*
**%
%
आ.नि. नम.नि. वस्तुद्वारे
रममा
आचार्य
आवश्यक-* सिद्धाण नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, बिइयं होइ मंगलं ।।९९२।। नियुक्तिः
उक्तः सिद्धनमस्कारः । अथाऽऽचार्यनमस्कारमाह । स चाऽऽचार्यश्चतुर्धेत्याह - श्रीतिलकाचार्य
___ नाम ठवणादविए, भावंमि चउब्विहो य आयरिओ । दव्बंमि एगभवियाइ, लोइय तह सिप्पसत्थाई ।।९९३।। लघुवृत्तिः
नामस्थापने सुगमे । 'दव्वे' द्रव्याचार्यः एकभविकादिः बद्धायुष्को अभिमुखनामगोत्रश्च । लौकिको द्रव्याचार्यः शिल्पशास्ता शिल्पशिक्षकस्तदादि ।।९९३।। लोकोत्तरान् भावाचार्यानाह -
पंचविहं आयारं, आयारमाणा तहा पभासिंता । आयारं दंसिंता, आयरिया तेण वुझंति ।।९९४ ।। ६१५
'पञ्चविधं' ज्ञानदर्शनचारित्रतपोवीर्यभेदमाचारम् । 'आचरन्तो'ऽनुतिष्ठन्तः, 'प्रभाषमाणाः' कथयन्तो, 'दर्शयन्त:' प्रत्युपेक्षणादिक्रियाद्वारेण ।।९९४ ।। अमुमेवार्थं स्पष्टयन्नाह -
आयारो नाणाई, तस्सायरणप्पभासणाओ वा । जे ते भावायरिया, भावायारोवउत्ता य ।।९९५ ।। पूर्वार्द्ध स्पष्टम् । ये आचार्यास्ते भावाचार्याः भावप्रधान आचारो भावाचारस्तत्रोपयुक्ताः ।
नमस्कारः भावाचार्यस्वरूपः। गाथा-९९२
९९५
華華華藥業準準準準準準準準準準
६१५ [१११]
१. 'एवंविध' प ।