________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
जह सव्वकामगुणियं, पुरिसो भुत्तूण भोयणं कोइ । तन्हाछुहाविमुक्को, अच्छिज जहा अमयतित्तो ।।९८५।। स्पष्टा । एवं सर्वेन्द्रियाऽऽादवतो अनन्तांशेन सिद्धिसुखसादृश्यम् ।।९८५।। उपनयमाह -
इय सव्वकालतित्ता, अउलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं, चिटुंति सुही सुहं पत्ता ।।९८६ ।। स्पष्टा ।।९८६ ।। सिद्धपर्यायशब्दानाह -
सिद्धत्ति य बुद्धत्ति य, पारगयत्ति य परंपरगयत्ति । उम्मुक्ककम्मकवया, अजरा अमरा असंगा य ।।९८७।। स्पष्टा ।।९८७।। उपसंहरन्नाह -
निच्छिन्नसव्वदुक्खा, जाइजरामरणबंधणविमुक्का । अव्वाबाहं सुक्खं, अणुहुंती सासयं सिद्धा ।।९८८।। स्पष्टा ।।९८८।। सिद्धाण नमुक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ।।९८९ ।। सिद्धाण नमुक्कारो, धन्नाण भवक्खयं करंताणं । हिययं अणुमोयंतो, विसुत्तियावारओ होइ ।।९९० ।। सिद्धाण नमुक्कारो, एवं खलु वनिओ महत्थु त्ति । जो मरणंमि उवगए, अभिक्खणं कीरई बहुसो ।।९९१।।
आ.नि. नम.नि. वस्तुद्वारे सिद्धनमस्कारः सिद्धपर्याय
शब्दाः उपसंहारः। ९८५-९९१
६१४
६१४ [११०]
紧紧紧紧紧凝聚器
RAKESH