SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ६१३ जह नाम कोई मिच्छो, नगरगुणे बहुविहे वियाणंतो । न चएइ परिकहेडं, उवमाइ तहिं असंतीए । १९८३ ।। अक्षरार्थः स्पष्टः ।। ९८३ । । भावार्थ: कथातो ज्ञेयः । सा चेयं - अभूदपारे कान्तारे, म्लेच्छ एको हि भद्रकः । इतश्च श्रीपुराऽधीशो, हृतोऽश्वेन तदा जवात् ॥१॥ दृष्टस्तेनाऽथ सत्कृत्य, स्वस्थानं प्रापितः सुखम् । भूभुजाऽप्युपकारीति, स गाढमुपचर्यते ॥२॥ राजेव तिष्ठति सुखं सौधे शब्दादिभोगभाक् । कालेनाऽरण्यमस्मार्षीद्विसृष्टोऽथ नृपेण सः ॥ ३ । आरण्यकास्तमप्राक्षुः कीदृशं पुरमस्ति तत् । जानानोऽपि पुरगुणानुपमाया अभावतः ।४ । तेषां शक्नोति नाऽऽख्यातुमिदमत्र निदर्शनम् ।।९८३ ।। अयमिहोपनयः - इय सिद्धाणं सुक्खं, अणोवमं नत्थि तस्स उवम्मं । किंचिवि सेसेणित्तो, सारिक्खमिणं सुणह वुच्छं ।।९८४ ।। 'इय' एवं सिद्धानां सौख्यमनुपमम् । कुतो ? यतो नास्ति तस्योपम्यं किञ्चिदपि 'शेषेण' एकदेशेन । 'इतः ' आर्षत्त्वादस्य सादृश्यमिदं शृणु वक्ष्ये ।।९८४ ।। तथाहि - १. तदीयिवान् प, ख । 'तदीयवान्' ल ल, । २. 'राज्ये च' ल । ****** आ.नि. नम.नि. वस्तुद्वारे सिद्धनमस्कारः सिद्धसुखम् । गाथा - ९८३ ९८४ ६१३ [१०९ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy