SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आवश्यक नाणंमि दंसणंमि य, इत्तो एगयरयंमि उवउत्ता । सव्वस्स केवलिस्स य, जुगवं दो नत्थि उवओगा ।।९७९।। आ.नि. नियुक्तिः स्पष्टा । नवरं 'इत्तुत्ति' अनयोः ।।९७९।। सिद्धिसुखमाह - नम.नि. श्रीतिलकाचार्य वस्तुद्वारे लघुवृत्तिः नवि अत्थि माणुसाणं, तं सुक्खं नेव सव्वदेवाणं । जं सिद्धाणं सुक्खं, अव्वाबाहं उवगयाणं ।।९८०।। * सिद्धनमस्कारः स्पष्टा ।।९८० ।। कथं नास्तीत्याह - सिद्धलक्षणम्। सुरगणसुहं समत्तं, सव्वद्धापिंडियं अणंतगुणं । नवि पावइ मुत्तिसुहं-ऽणंताहिं वि वग्गवग्गूहिं ।।९८१।। * सिद्धसुखम् । * सुरगणसुखं समस्तं 'सद्धिापिण्डितं' सर्वकालीनमेकपिण्डीकृतम् । 'अनन्तगुणं' अनन्तैर्गुणकरैर्गुणितम् । अनन्ताभिर्वर्गवाग्भिर्वर्गितं * गाथा-९७९६१२ * कृतवर्गम् । एवं प्रकर्षप्राप्तमपि तत् न मुक्तिसुखं प्राप्नोति, न मुक्तिसुखसमं भवतीत्यर्थः ।।९८१।। सिद्धसुखाऽऽनन्त्यमेवाह - सिद्धस्स सुहो रासी, सव्वद्धापिंडिओ जइ हविजा । सोऽणंतवग्गभइओ, सव्वागासे न माइज्जा ।।९८२।। * सिद्धस्य सुखराशिः सर्वाद्धापिण्डितः । अतीताद्धाऽनागताऽद्धासम्बन्धी सुखसङ्घातः एकत्र पिण्डीकृतो यदि भवेत् * * सोऽनन्तवर्गभक्तोऽनन्तवर्गाऽ-पवर्तितः सर्वाकाशे समस्तलोकाकाशे न मायेत ।।९८२।। अस्यैव निरूपमतामाह - [१०८] ९८२ ६१२ ********
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy