SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आवश्यकजत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अनुत्रसमोगाढा, पुट्ठा सवे य लोगंते ।।९७५।। आ.नि. नियुक्तिः भवक्षयेण विमुक्ता भवक्षयविमुक्ताः । शेषं स्पष्टम् ।।९७५।। तथा - नम.नि. श्रीतिलकाचार्य-* फुसइ अणंते सिद्धे, सव्वपएसेहिं नियमसो सिद्धो । तेऽवि असंखिजगुणा, देसपएसेहिं जे पुट्ठा ।।९७६।। वस्तुद्वारे लघुवृत्तिः * सिद्धनमस्कारः स्पृशत्यनन्तान् सिद्धान् स सर्वप्रदेशैनियमत: सिद्धः । तेऽप्यसङ्ख्येयगुणा देशप्रदेशैये स्पृष्टाः, केभ्यः सर्वप्रदेशस्पृष्टेभ्योऽनन्तेभ्य: * सिद्धावगाहना। *सकाशात् कथं ? यथा सर्वात्मप्रदेशैरनन्ता: स्पृष्टाः तथैकैकप्रदेशेनाऽप्यनन्ता एव स्पृष्टाः । स चात्मानन्ताऽसङ्ख्येयाप्रदेशात्मकः । ततश्च * गाथा-९७५* सर्वात्मप्रदेशस्पृष्टसिद्धानन्त्यस्य असङ्घयैरैकैकप्रदेशस्पृष्टसिद्धानन्त्यैर्गुणने यथोक्तसङ्ख्यत्वम् ।।९७६।। सिद्धलक्षणमाह - ९७८ ६११ % असरीरा जीवघणा, उवउत्ता दसणे य नाणे य । सागारमणागारं, लक्खणमेयं तु सिद्धाणं ।।९७७।। * 'अशरीरा' अमूर्त्ताः । जीवप्रदेशैर्घना निचिताः शुषिरपूरणात् । ज्ञाने दर्शने च सूत्रे व्यत्ययो बन्धाऽऽनुलोम्यात् । उपयुक्ताः साकारमनाकारं * *विशेषसामान्यरूपं यथा भवति । तुशब्द एवार्थे एतदेव लक्षणं सिद्धानाम् ।।९७७।। केवलज्ञानदर्शनयोः सर्वविषयतामाह - केवलनाणुवउत्ता, जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु, केवलदिट्ठीहिंऽणंताहिं ।।९७८।। ६११ * 'सर्वभावगुणभावान्' सर्वपदार्थगुणपर्यायान् । सहवर्तिनो गुणाः क्रमवर्तिनः पर्यायाः । 'केवलदृष्टिभिः' केवलदर्शनैरनन्तै: * [१०७] सिद्धानामनन्तत्वात् ।।१७८।। किमेते युगपज्जानन्ति पश्यन्ति च न वेत्याह - NNNNNNNN
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy