________________
##### 紧紧紧紧紧器紧紧紧紧
आवश्यकदीहं वा हस्सं वा, जं चरिमभवे हविज संठाणं । तत्तो तिभागहीणा, सिद्धाणोगाहणा भणिया ।।९७० ।।
आ.नि. नियुक्तिः दीर्घ पञ्चधनुःशतमानं ह्रस्वं द्विहस्तमानम् । शेषं स्पष्टम् ।।९७०।। अथोत्कृष्टादिसिद्धावगाहनामानमाह -
नम.नि. श्रीतिलकाचार्य-* तिन्नि सया तित्तीसा, धणुत्तिभागो अ होइ बोद्धब्बो । एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया ।।९७१।।
वस्तुद्वारे लघुवृत्तिः
सिद्धनमस्कारः चत्तारि य रयणीओ, रयणितिभागूणिया य बोधव्वा । एसा खलु सिद्धाणं, मज्झिमओगाहणा भणिया ।।९७२।।
सिद्धावगाहना। स्पष्टा । नवरं 'रयणितिभागूणियाय' त्रिभागोना च रनिः ।।९७१-९७२।।
गाथा-९७०एगा य होइ रयणी, अद्वेव य अंगुलाई साहीया । एसा खलु सिद्धाणं, जहन्नओगाहणा भणिया ।।९७३।।
९७४ ६१० स्पष्टा ।।९७३।। सिद्धसंस्थानस्वरूपमाह -
अवगाहणा य सिद्धा, भवत्तिभागेण होइ परिहीणा । संठाणमणित्थंत्थं, जरामरणविप्पमुक्काणं ।।९७४।।
अवगाहना सिद्धानामियं सैद्धा प्राकृतत्वात् स्त्रीत्वेऽप्याकार एव । भवस्थदेहविभागपरिहीना भवति । 'संस्थानमनित्थंस्थं', संस्थानं * * हि मूर्त्तानामेव भवति । सिद्धाश्चाऽमूर्तास्तेषां संस्थानं 'अनित्थंस्थं' मूर्त्तसंस्थानेभ्योऽन्यरूपम्, प्राग्भवीयशरीरोपाधिकल्पितम् ।*
६१० अमूर्त्तस्याप्याकाशस्य घटाकाशादिवत् ।।९७४।। ते च सिद्धाः किं देशभेदेन सन्त्यन्यथा वेत्याह -
[१०६] १. 'मणित्थं जम्मजरा'... ल 'मणित्थंझं' प, 'मणित्थंझं प, छ ।
(*
%%
%