SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः ६०९ तिन्नि सया तित्तीसा, धैणुत्तिभागो य कोसच्छब्भाए । जं परमोगाहोऽयं, तो ते कोसस्स छब्भाए । । ९६६ ।। स्पष्टा ।।९६६ ।। नवरं 'जं परमोगाहोऽयं' सिद्धानां परमावगाहनेयम् । कथञ्च ते तत्र तिष्ठन्तीत्याह उत्ताणओ य पासि-लओ य अहवा निसन्नओ चेव । जो जह करेइ कालं, सो तह उववज्जई सिद्धो ।।९६७ ।। स्पष्टा ।।९६७।। नवरं ‘पासिल्लउ' पार्श्वस्थितः प्रकृत्या सुप्त इत्यर्थः । कथमेवं स्यादित्याह इहभवभिन्नागारो, कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स जओ, तंमि वि सो तो तयागारो ।। ९६८ ।। 'इहभव' आर्षत्वादितो भवादित्यर्थः भिन्नाकारः कर्मवशाद्भवान्तरे भवति, न च तत्कर्मसिद्धस्य यतः, ततः स 'तस्मिन्नपि' मोक्षे 'तदाकार:' प्राग्भवाकारसदृशाकारः । । ९६८ ।। *********** जं संठाणं तु इहं, भवं चयंतस्स चरमसमयंमि । आसी य पएसघणं, तं संठाणं तहिं तस्स ।। ९६९ ।। स्पष्टा । नवरं प्रदेशघनं त्रिभागेन रन्ध्रपूरणात् ।।९६९ ।। तदेवाह - १. 'षणुहत्तिभागो' प, 'घणुहतियभागो' ल, 'षणुहतिभागो छ, प, ख । ********* आ.नि. नम.नि. वस्तुद्वारे सिद्धनमस्कारः सिद्धावगाहना । गाथा- ९६६ ९६९ ६०९ १०५)
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy