SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ** * आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः 'निम्मलदगरयवन्ना, तुसारगोखीरहारसरिवन्ना । उत्ताणयछत्तयसं-ठिया य भणिया जिणवरेहिं ।।९६१।। 'निर्मलदकरजोवर्णा' दकरजः श्लक्ष्णोदकशीकराः । 'तुषारो' हिमम् । शेषं स्पष्टम् ।।९६१।। अस्याः परिधिपरिमाणमाह - __एगा जोयणकोडी, बायालीसं च सयसहस्साई । तीसं चेव सहस्सा, दो चेव सया अउणवत्रा ।।९६२।। स्पष्टा ।।९६२।। अत्राल्पमधिकं प्रज्ञापनातो ज्ञेयम् । अस्या बाहल्यमाह - ___ बहुमज्झदेसभाए, अद्वैव य जोयणाई बाहल्लं । चरिमंतेसु य, तणुई अंगुलऽसंखिजईभागं ।।९६३।। स्पष्टा ।।९६३ ।। नवरं अङ्गुलाऽसङ्खयेयभागं यावत् तत्तनुत्वक्रममाह - ___ गंतूण जोयणं जो-यणं तु परिहाइ अंगुलपुहत्तं । तीसेऽविय पेरंता, मच्छियपत्ताउ तणुययरा ।।९६४।। स्पष्टा ।।९६४।। सिद्धाः कियति प्रदेशे सन्तीत्याह - ईसीपब्भाराए, उवरिं खलु जोयणस्स जो कोसो । कोसस्स य छब्भाए, सिद्धाणोगाहणा भणिया ।।९६५ ।। स्पष्टा ।।९६५।। कुत एतदित्याह - आ.नि. नम.नि. वस्तुद्वारे *सिद्धनमस्कारः सिद्धशिला स्वरूपः । गाथा-९६१ ९६५ ६०८ 準準準準準準準華華華華举藥華藥業藥華藥 ६०८ [१०४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy