SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः ६०७ लाउय एरंडफले, अग्गीधूमे य इसु धणुविमुक्ते । गइपुव्वपओगेणं, एवं सिद्धाणवि गईउ । । ९५७ ।। अपगताष्टमृल्लेपोर्ध्वगाम्यलाबुवत्, छिन्नबन्धनैरण्डफलवत्, स्वभावादेवाग्नेर्धूमवत् धनुःप्रयत्नमुक्तेषुवञ्च सिद्धानामपि गतिः 'गइपुव्वपओगेणं' एष एव गतेः पूर्वप्रयोगः ।। ९५७ ।। गतौ सिद्धायां प्रश्नमाह - कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया । कहिं बुंदिं चइत्ता, णं कत्थ गंतूण सिज्झई ? । ।९५८ । । स्पष्टा ।।९५८ ।। उत्तरमाह - अलोगे पडिहया सिद्धा, लोगग्गे य पइट्ठिया । इहं बुंदिं चइत्ता, णं तत्थ गंतूण सिज्झई ? ।। ९५९ ।। स्पष्टा ।।९५९।। क्व पुनस्तल्लोकाग्रं ? लोकान्ते इत्याह ईसीपभाराए, सीयाए जोयणंमि लोगंतो । बारसहिं जोयणेहिं, सिद्धी सव्वट्टसिद्धाओ । । ९६० ।। ईषत्प्राग्भारायाः सिद्धिभूमेः । सीताया इति सीताभिधानायाः । शेषं स्पष्टम् ।। ९६० ।। अस्याः स्वरूपवर्णनमाह - १. 'गतिः' ... ल ल प छ । आ.नि. नम.नि. वस्तुद्वारे सिद्धनमस्कारः सिद्धिगमनम् गाथा- ९५७ ९६० ६०७ [१०३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy