________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः
६०७
लाउय एरंडफले, अग्गीधूमे य इसु धणुविमुक्ते । गइपुव्वपओगेणं, एवं सिद्धाणवि गईउ । । ९५७ ।। अपगताष्टमृल्लेपोर्ध्वगाम्यलाबुवत्, छिन्नबन्धनैरण्डफलवत्, स्वभावादेवाग्नेर्धूमवत् धनुःप्रयत्नमुक्तेषुवञ्च सिद्धानामपि गतिः 'गइपुव्वपओगेणं' एष एव गतेः पूर्वप्रयोगः ।। ९५७ ।। गतौ सिद्धायां प्रश्नमाह -
कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया । कहिं बुंदिं चइत्ता, णं कत्थ गंतूण सिज्झई ? । ।९५८ । । स्पष्टा ।।९५८ ।। उत्तरमाह -
अलोगे पडिहया सिद्धा, लोगग्गे य पइट्ठिया । इहं बुंदिं चइत्ता, णं तत्थ गंतूण सिज्झई ? ।। ९५९ ।। स्पष्टा ।।९५९।। क्व पुनस्तल्लोकाग्रं ? लोकान्ते इत्याह
ईसीपभाराए, सीयाए जोयणंमि लोगंतो । बारसहिं जोयणेहिं, सिद्धी सव्वट्टसिद्धाओ । । ९६० ।। ईषत्प्राग्भारायाः सिद्धिभूमेः । सीताया इति सीताभिधानायाः । शेषं स्पष्टम् ।। ९६० ।। अस्याः स्वरूपवर्णनमाह -
१. 'गतिः' ... ल ल प छ ।
आ.नि. नम.नि.
वस्तुद्वारे सिद्धनमस्कारः सिद्धिगमनम्
गाथा- ९५७
९६०
६०७ [१०३]