________________
2
आवश्यकनाऊण वेयणिजं, अइबहुयं आउयं च थोवागं । गंतूण समुग्घायं, खवंति कम्मं निरवसेसं ।।९५४।।
आ.नि. नियुक्तिः स्पष्टा । अत्राह कथं वेद्यस्यैव बहुत्वं आयुषश्चाऽल्पत्वमित्येव नियमः ? उच्यते, वेद्यस्य बन्धकालबहुत्वात् । ऊक्तं च - 'जाव णं एस
नम.नि. श्रीतिलकाचार्य* जीवे एयइ वेयइ चलइ फंदइ ताव णं अट्ठविह बंधए वा सत्तविह बंधए वा छविहबंधए वा एगविहबंधए वा ।' आयुषश्चान्तर्मुहूर्तमेव
वस्तुद्वारे लघुवृत्तिः । बन्धकालः । यदुक्तं - 'सिय तिभागे सिय तिभागतिभागे' इत्यादि । अतोऽयं नियमः ।।९५४।। अथ समुद्धातादिस्वरूपमाह -
सिद्धनमस्कारः
कर्मक्षय- दंड कवाडे मंथं, तरे य साहारणा सरीरत्थे । भासाजोगनिरोहे, सेलेसी सिज्झणा चेव ।।९५५।।
सिद्धः। ___ इह समुद्धातं चिकीर्षुः प्रथमावर्जीकरणमान्तर्मोहूर्तिकमुदीरणया उदयावलिकायां कर्मपुद्गलप्रक्षेपव्यापाररूपं करोति । तत: समुद्धातं गाथा-९५४६०५ गच्छति । तस्य चाऽयं क्रमः । आद्यसमये स्वदेहतुल्यविष्कम्भमूर्ध्वमधश्च लोकान्तगामिनं जीवप्रदेशसङ्घातमयं दण्डम्, द्वितीयसमये*
९५५ सकलादपि दण्डात्पूर्वापरदिशो जीवप्रदेशविस्तारणाल्लोकान्तस्पर्शि कपाटम्, तृतीयसमये पूर्वापरकपाटवद्दक्षिणोत्तरकपाटकरणेन मन्थम्, मन्थानसदृशं करोति, चतुर्थसमयेऽन्तराणि लोकनिःकष्कुिाटैः सह पूरयति, एवं सर्वो लोकः पूरितः । संहरणे, पञ्चमे समयेऽन्तराणि संहरति, षष्ठे मन्थानम्, सप्तमे कपाटम्, अष्टमे दण्डमुपसंहरति । शरीरस्थ एव भवति। एतद्व्याख्यासंवादि चैतत् । प्रथमे समये दण्डं कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे त् ॥॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके
६०५ १. 'मुंहत्तिक' ...ल, ल, प, छ ।
[१०१]
FFER
REEEEEENA