________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
डिम्भरूपाण्यथोचुस्तं, पापाऽस्मानपि मारय । पित्रोरभावतो भावी, मृत्युर्दारिद्र्यतोऽपि नः ।११।
आ.नि. तदाऽऽकर्ण्य विशेषेण, स निर्वेदं परं गतः । इतः पापात्कथं मुक्तिः, स्यान्मे साधूनथेक्षत ।१२।
नम.नि. पृष्टास्ते धर्ममाचख्युः, सर्वपापापहारकम् । प्रतिबुद्धः परिव्रज्य, जगृहे क्षान्त्यभिग्रहम् ।१३।
वस्तुद्वारे यावत्कर्म स्मरत्येतत्तावद्धोज्यं मया न च । हील्यमानो हन्यमानस्तत्रैव विजहार सः ।१४।
सिद्धनमस्कारः तत्कृतानुपसर्गाश्चाधिसेहे स्वकृतं स्मरन् । दृढप्रहारी भूत्वा स, कर्मशत्रूनपि प्रति ।१५।
तपःसिद्धः । षड्भिर्मासैस्तपःशस्त्रस्तत्कर्मोन्मूल्य सर्वथा । उत्पाद्य केवलज्ञानं, तपःसिद्धो बभूव सः ।१६ ।
दृढप्रहारी। कर्मक्षयसिद्धमुत्तरार्द्धनाऽऽह -
गाथा-९५२
९५३ सो कम्मक्खयसिद्धो, जो सव्वक्खीणकम्मंसो ।।९५२।। स्पष्टम् ।।९५२।। सिद्धनिरुक्तिमाह - दीहकालरयं जं तु, कम्मं से सियमट्ठहा । सियं धंतंति सिद्ध-स्स सिद्धत्तमुवजायई ।।९५३।। दीर्घकालादनादिसम्बन्धाद्रतं आसक्तं कृतप्रेमेव यत् कर्माश्लेषितं आत्मना आत्मप्रदेशेषु वययस्पिण्डौपम्येन योजितम् । अष्टधा *
६०४ ज्ञानावरणादि तत्कर्म 'षिंगृ बन्धने' सितं पूर्वबद्धं ध्यातं शुक्लध्यानाऽनलेन निर्दग्धं इति निरुक्तया सिद्धो भव्यजीवस्तस्य भावः सिद्धत्वं *
[१००] लोकानावस्थानभावरूपमुपजायते ।।९५३।। येषां चायुषः सकाशाद्वेद्यमधिकं भवति ते तत्समीकरणाय समुद्धातं कुर्वन्ति ।
米華業举業樂業藥業藥華藥鱗樂
६०४
(****
%
*****
KN