________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
ध्रुवं मणिरिहास्त्यन्थो, स प्रविश्य तमाकृषत् । तत्राऽऽकृष्टेऽभवत् कूपे, तत्पानीयं स्ववर्णभाक् ।३। वृद्धस्य पारिणामिकी । चण्डकोशिकसर्पस्य, शान्तस्य प्रभुधैर्यतः । अहो महात्मेत्यामर्शरूपा धी: पारिणामिकी ।। स्वयौवनबलोन्मत्तः, कोऽपि श्रावकनन्दनः । दुर्दान्तो न व्यधाद्धर्म, मृत्वा खड्गी बनेऽभवत् ।। अटव्यां हन्ति खड्गी, स सञ्चरन्तं जनं पथि । साधवोऽप्येकदा तेन, पथाऽऽयाताः कथञ्चन ।२। आययो सोऽपि तान् हन्तुं, हतस्तत्तेजसा परम् । क एत इति निध्यायन्, जातिस्मरणमासदत् ।३। विधायानशनं जीवघातपातकभीरुकः । भावयन् भावनां शुद्धां, कृत्वा कालं दिवं ययौ ।४। अस्यापि पारिणामिकी । वैशालीत्यस्ति पूर्दिव्या, चेटकस्तत्र भूपतिः । मुनिसुव्रतदेवस्य, स्तूभस्तत्रास्ति नाभिगः ।१।। रोधं कृत्वा स्थितोऽमुष्या, द्वादशाब्दानि कूणिकः । परं तां नाऽशकद्धङ्घ, दैवीवाग व्योम्न्यथाऽभवत् ।२। श्रमणो यदि कूलवालको मागधिकां गणिकां सरंस्यते । तद्भूमिभृदशोकचन्द्रको वैशाली नगरी ग्रहीष्यते ।३। कः कूलवालकः साधुस्तदीयोत्पत्तिरुच्यते । क्षुल्लको दुविनीतोऽभूदिहाऽऽचार्यस्य कस्यचित् ।४। समं तेनाऽन्यदा सिद्धशिलां ते वन्दितुं ययुः । ततोऽवरोहतां पश्चात्स शिलां प्राणुदत्कुधीः ।५। १. 'सरस्यते' ख ल ।
आ.नि. नम.नि.
वस्तुद्वारे * सिद्धनमस्कारः *बुद्धिसिद्धः * पारिणामिकी।
खड्गी स्तूभः । गाथा-९५१
६०१
*
६०१
**
***
**
**
Ek