________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
यथासिद्धरसाऽऽविद्धं, शुल्वं भवति काञ्चनम् । एवं साम्यरसाविद्धोऽभूत्रीरागः सराग्यपि ।५।
आ.नि. नन्दो निशम्य तद्भावसारं साधु प्रशस्य तम् । श्रीयकं मन्त्रिणः स्थाने, चेडा वयमिवाऽकरोत् ।६।
नम.नि. स्थूलभद्रस्वामिनो राज्ञश्च पारिणामिकी ।
वस्तुद्वारे नाशक्यनगरे नन्दो, वणिग् भार्या च सुन्दरी । उच्यते सुन्दरीनन्दस्तस्यामत्यन्तरागतः ।१।
सिद्धनमस्कारः भ्राता प्रव्रजितस्तस्य, कथञ्चित्तेन तच्छुतम् । आगाद्वन्दयितुं तं स, प्रत्यलाभि गृहागतः ।।
बुद्धिसिद्धः अर्पितं भाजनं तस्य, स तत्पाणिस्तमन्वगात् । इतो वाप्यग्रतो वाऽपि, विसृजेदिति चिन्तयन् ।३।
* पारिणामिकी। दृष्ट्वा भाजनहस्तं तं, लोकः सर्वोऽप्युपाहसत् । प्रावाजीत्सुन्दरीनन्दस्तदश्रुत्वैव सोऽगमत् ।४।।
स्थूलभद्रः उद्यानमागतः साधुव्याख्ययाऽपि न सोऽबुधत् । दध्यो रागच्छिदोपायं, साधुर्वक्रियलब्धिमान् ।५।
सुन्दरीनन्दः। दर्शयाम्यधिकं लोभ, चेत्पुनः प्रतिबुध्यते । ऊचेऽथाऽऽगच्छ हेमादि, पश्य नैच्छद्वियोगभीः ।६।
गाथा-९५१ मा भेषीस्त्वां क्षणेनेवाऽऽनेष्ये प्रत्यशृणोत्ततः । साधुर्विकृत्य मार्गेऽस्य, कपियुग्ममदर्शयत् ।७। सुन्दरी वानरी वाऽपि, का रम्या तं मुनिर्जगी । स उवाच क सा केयं, क मेरुः क च सर्षपः ।८। १. 'वेडोवयमिवा' प. ल. 'वेडावयिमिवा' ख 'वेडोचयिमिवा' ल. । २ 'साधुर्व्याख्यया' प ल । ३. 'कापिका' प. 'चापिकः' ल... शुल्वं - ताम्रम् । * नाशक्य इति ।
[१५] नामा नगरम्, तत्र ।
५९९