SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः तदहर्जातजात्याश्वकिशोराणां परोऽवदत् । छादयाम्यंसकेशैा, होलां वादयताऽत्र भोः ।५२। ऊचेऽन्यः शालिरत्ने द्वे, छिन्ने छिन्ने प्ररोहतः । शालिप्रसूतिगर्दभ्यो, होला वादयताऽत्र भोः ॥५३। शक्लवासा: सुगन्धाङ्गो, निर्ऋणोऽनुचयः प्रियः । अप्रवासी सहस्रशो, होलां वादयताऽत्र भोः ।५४ । एवं विज्ञाय तद्धावं, ते चाणिक्येन निर्मदा: । आन्या द्रव्यममार्यन्त, यथोचित्येन धीमता ।५५। एकयोजनमत्तेभगतिमित्यार्थलक्षिकाः । तथैकतिलजतिलमितान् शतसहस्रकान् ।५६। एकाहम्रक्षणाज्यं चैकाहाश्वान्मासि मासि च । कोष्ठागारभृतः शालीश्चाणिक्याय ददुश्च ते ।५७। एषा चाणिक्यस्य पारिणामिकी । नन्देनोचे भवाऽमात्यः, स्थूलभद्रः पितुम॒तौ । आपृच्छ्याऽऽलोचनायागादशोकवनिकां सुधीः ।। दध्यो मुद्राविहस्तानां, भोग: स्यात्कीदृशोऽधुना । अतो व्रतं गृहीत्वा स, राज्ञो दत्वाऽऽशिषं ययो ।२। स्वनरे रक्षयद्राजा, मा गात्कोशागृहं मिषात् । वीक्ष्य यान्तं समस्वान्तं, भव्याभव्येषु तं मुनिम् ।। आगत्य कथयामासुनृपतेनूपपूरुषाः । स्थूलभद्रः प्रभो ! नाऽल्पभद्रः स्यान्क्रिययाऽनया ।४। १. वादय वादयः ल, । * प्रसूतिगर्दभ्यो - प्रसूतिश्च गर्दभी च इति नानी । शालिरत्ने । 紧器紧紧靠紧紧紧議紧紧器紧器紧紧紧紧紧器紧紧器紧紧紧器紧紧 आ.नि. नम.नि. वस्तुद्वारे * सिद्धनमस्कारः बुद्धिसिद्धः * पारिणामिकी। चाणिक्यः। स्थूलभद्रः । गाथा-९५१ ५९८ ५९८ [९४] 蒙蒙景紧業職業業第
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy