SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः विलेप्यक्षेप्यथेकेन, दग्धः क्षिप्तोऽन्तरे करः । तमूचे स्थविरा वत्स !, चाणिक्यसदृशोऽसि किम् ।३०। पृष्टाऽनेनाऽवदत्पूर्व, गृह्यते पार्श्वतस्ततः । कटे हिमवतः सोऽगात्कृतः पर्वतकः सुहृत् ।३१। ग्राह्यमात्तार्द्धमित्युक्त्वा, द्वो नन्दक्ष्मां बभञ्जतुः । पपातैकं न दुर्ग तत्, प्रविष्टोऽन्तस्त्रिदण्डिकः ।३२। विज्ञायेन्द्रकुमारीणां, प्रभावान पतत्यदः । माययोत्थापितास्तेन, जगृहे तत्पुरं जवात् ।३३। रुद्धं द्वाभ्यां ततो विष्वक्, पाटलीपुत्रपत्तनम् । नन्दोऽयाचद्धर्मद्वारं, चाणिक्योऽदाजगाद च ।३४ । यन्मात्येकरथे तत्त्वं, सर्वमादाय निःसर । नन्दः प्रिये सुतां चैकां, द्रव्यं चाऽऽदाय निर्ययो ।३५ । चन्द्रगुप्तं प्रविशन्तं, कन्याऽपश्यद्गुषा स ताम् । ऊचे याहीति सोत्तीर्णा, चन्द्रगुप्तरथं गता ।३६।। भग्ना नवाऽऽरकास्तस्यामारोहन्त्यां त्रिदण्ड्यवक् । शकुनान्मौर्य ! तेऽमुष्माद्भावि राज्यं नवान्वयान् ।३७। गत्वान्तःसोधमीक्षित्वा, नन्दमुक्तां चणिप्रसूः । कन्यका विषकन्येति, ज्ञात्वाऽदात् पर्वतस्य ताम् ।३८। स तस्यां करलग्नायामप्यभून्मरणातुरः । ऊचे वयस्य ! म्रियते, मौर्योऽवादीन्मणिर्मणिः ।३९। चाणिक्यो भृकुटी चक्रे, निवृत्तः सोऽथ तन्मृतौ । अभूद्राज्यद्वयस्वामी, चाणिक्यो राज्यवाहकः ।४०। •विलेपी अक्षेपि इति सन्धिः, विलेपिन्-यवागूः । * पर्वतकः इति नाम्रा राज्ञा सह मैत्री कृता । आ.नि. नम.नि. वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः * पारिणामिकी। चाणिक्यः। गाथा-९५१ ५९६ ५९६ [९२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy