SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः तत्पात्रे तैश्च निष्ठचूतं, सोऽवक् मिथ्याऽस्तु दुष्कृतम् । धिग्मां मयोपनीतं न, युष्माकं खेलमल्लकम् ।१६ । क्षुल्लको भोक्तुमारेभे, शमामृतरसार्णवः । धृतस्तैरपवित्रानं, मा भुक्थाः पापिनो वयम् ।१७। तदा भावयतां तेषां, पञ्चानामपि भावनाम् । उत्पन्नं केवलं ज्ञानं, सर्वेषां पारिणामिकी ।१८। मन्त्रिपुत्रो वरधनुर्जननीमोचनादिषु । दृष्टान्तः पारिणामिक्यां, कार्येषु सुबहुष्वपि ।। गोल्लदेशेऽस्ति चणकग्रामस्तन चणी द्विजः । श्रावकः स च तद्गहे, विद्यन्ते साधवः स्थिताः ।। सदन्तोऽस्य सुतो जातः, सूरिपादेषु पातितः । तैरूचेऽसौ नृपो भावी, स दध्यो पापकृनृपः ।। घृष्टा तस्य रदानाख्यद्रूणां तेऽभ्यधुः पुनः । भविष्यति तथाप्येष, बिम्बान्तरितराज्यकृत् ।। विद्यास्थानानि सोऽध्यापि, पाठयोग्यश्चतुर्दश । व्यवाहि च सुतां वैप्रीं, पिताऽथ प्राप पञ्चताम् ।४। चाणिक्यस्य प्रियाऽथाऽगावधूद्वाहे पितुर्गृहम् । स्वसारोऽन्याः पुनस्तस्या, अलङ्कतविभूषिताः ।५। आयाता गौरवं प्राप्ताः, सा पुनः कर्म कारिता । खिन्ना सा स्वगृहेऽथाऽऽगात्पत्या पृष्टाऽऽदराजगी ।६। स दध्यो नि:स्वभार्येत्यभिभूता ते: स्वपुत्र्यपि । ददाति पाटलीपुत्रे, नन्दस्तत्राऽथ सोऽगमत् ।७। १. वणि - प दिन्तैः सह वर्तते यः स इति सदन्तः । आ.नि. *. नम.नि. * वस्तुद्वारे * सिद्धनमस्कारः * बुद्धिसिद्धः * पारिणामिकी। * क्षपकः अमात्यपुत्रः। चाणिक्यः। गाथा-९५१ ****** ५९३ [८९] ५९३ RKRAM
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy