SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ८६ ******* ********** पिबत्पीडं जलौका यथा शिष्यः श्रुतं तथा । । १ । अथ बिडाली - • छर्दित्वा भुवि मार्जारी यथा पिबति गोरसम् । सभोत्थितान्तिकेऽधीयन् दुर्विनीतोऽन्तिषत्तथा । । १ । । अथ *जाहकः - स्तोकं स्तोकं पयः पीत्वा जाहको लेढि पार्श्वतः । एवं परिचितं कृत्वा सुशिष्यः पृच्छति श्रुतम् ।।१।। अथ गौः - चतुर्णा चरणानां गां धर्मार्थी कोऽपि दत्तवान् । परिपाट्या दुहन्तस्ते सर्वेऽप्येवमचिन्तयन् ।।१।। दोहकः प्रथमो दध्यावद्यैवास्याः पयो मम । द्वितीयस्य तु कल्ये तत्किं मे दत्तैस्तृणादिभिः ||२|| न दत्तं तेन गोः किञ्चिदेवमन्येऽप्यदुर्न च । गौर्मृताऽवर्णवादोऽभूत्तेषामन्योऽप्यदान्न गाम् ।।३।। धेनुमन्ये पुनर्लब्ध्वा दोहं दोहं सदाऽपुषन् । तेषां न हत्या नावर्णो गोलाभोऽभूत् पुनः पुनः ।।४।। सभोत्थितान्तिके व्याख्यानादुत्थितेभ्यः केभ्यः शृणोति, न तु साक्षाद् गुरुसमीप इत्यर्थः । * जाहकः बिडालः । + चरणाः चतुर्वेदपारगामिविप्राः । ***** आ. नि. सामायिक निर्युक्तिः व्याख्यान विधिः शिष्यपरीक्षायां दृष्टान्ताः । गाथा - १३९ ८६
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy