________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
८६
*******
**********
पिबत्पीडं जलौका यथा शिष्यः श्रुतं तथा । । १ ।
अथ बिडाली -
• छर्दित्वा भुवि मार्जारी यथा पिबति गोरसम् । सभोत्थितान्तिकेऽधीयन् दुर्विनीतोऽन्तिषत्तथा । । १ । । अथ *जाहकः -
स्तोकं स्तोकं पयः पीत्वा जाहको लेढि पार्श्वतः । एवं परिचितं कृत्वा सुशिष्यः पृच्छति श्रुतम् ।।१।। अथ गौः -
चतुर्णा चरणानां गां धर्मार्थी कोऽपि दत्तवान् । परिपाट्या दुहन्तस्ते सर्वेऽप्येवमचिन्तयन् ।।१।। दोहकः प्रथमो दध्यावद्यैवास्याः पयो मम । द्वितीयस्य तु कल्ये तत्किं मे दत्तैस्तृणादिभिः ||२|| न दत्तं तेन गोः किञ्चिदेवमन्येऽप्यदुर्न च । गौर्मृताऽवर्णवादोऽभूत्तेषामन्योऽप्यदान्न गाम् ।।३।। धेनुमन्ये पुनर्लब्ध्वा दोहं दोहं सदाऽपुषन् । तेषां न हत्या नावर्णो गोलाभोऽभूत् पुनः पुनः ।।४।।
सभोत्थितान्तिके व्याख्यानादुत्थितेभ्यः केभ्यः शृणोति, न तु साक्षाद् गुरुसमीप इत्यर्थः । * जाहकः बिडालः । + चरणाः चतुर्वेदपारगामिविप्राः ।
*****
आ. नि.
सामायिक
निर्युक्तिः
व्याख्यान
विधिः शिष्यपरीक्षायां
दृष्टान्ताः ।
गाथा - १३९
८६