SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ *** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः * ८५ निर्दोषेऽर्हन्मते दोषाः किं भवेयुः कदाचन । एवंविधायां शङ्कायामिदमत्रोत्तरं पुरः ।।३।। सन्ति नाहन्मते दोषः सर्वज्ञेन प्रभाषणात् । वक्तर्यनुपयुक्ते तु कुपात्रे वा भवन्ति ते ।।४।। अथ हंसः - अम्लत्वेन रसज्ञाया मिश्रयोः क्षीरनीरयोः । विवेच्यापिबति क्षीरं नीरं हंसो विमुञ्चति ।।१।। एवं दोषान् सुशिष्योऽप्यनुपयुक्तोक्तिजान् गुरोः । प्रोज्यादत्ते गुणानेव योग्यः सूत्रार्थयोः स तु ।।२।। अथ महिषः - विलोड्य महिषोऽपेयं स्वान्ययो: कुरुते पयः । विकथाविग्रहप्रश्नैस्तथा शिष्योऽग्रहं श्रुतम् ।।१।।। अथ मेष: - गोपदेऽपि पिबेन्मेष: पयः सूक्ष्ममुखो यथा । कलुषीकुरुते नैवं सुशिष्योऽपि श्रुतं तथा ।।१।। अथ मशक: त्याज्यः शिष्योऽपि जात्याद्यैर्गुरुं मशकवत्तुदन् ।। अथ जलौका: - 「準準準準準準準準準業藥藥藥華藥華藥業業準準準準準準準準準準 __ आ. नि. सामायिकनियुक्तिः व्याख्यान विधिः *शिष्यपरीक्षायां दृष्टान्ताः । गाथा-१३९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy