________________
***
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः *
८५
निर्दोषेऽर्हन्मते दोषाः किं भवेयुः कदाचन । एवंविधायां शङ्कायामिदमत्रोत्तरं पुरः ।।३।। सन्ति नाहन्मते दोषः सर्वज्ञेन प्रभाषणात् । वक्तर्यनुपयुक्ते तु कुपात्रे वा भवन्ति ते ।।४।। अथ हंसः - अम्लत्वेन रसज्ञाया मिश्रयोः क्षीरनीरयोः । विवेच्यापिबति क्षीरं नीरं हंसो विमुञ्चति ।।१।। एवं दोषान् सुशिष्योऽप्यनुपयुक्तोक्तिजान् गुरोः । प्रोज्यादत्ते गुणानेव योग्यः सूत्रार्थयोः स तु ।।२।। अथ महिषः - विलोड्य महिषोऽपेयं स्वान्ययो: कुरुते पयः । विकथाविग्रहप्रश्नैस्तथा शिष्योऽग्रहं श्रुतम् ।।१।।। अथ मेष: - गोपदेऽपि पिबेन्मेष: पयः सूक्ष्ममुखो यथा । कलुषीकुरुते नैवं सुशिष्योऽपि श्रुतं तथा ।।१।। अथ मशक: त्याज्यः शिष्योऽपि जात्याद्यैर्गुरुं मशकवत्तुदन् ।। अथ जलौका: -
「準準準準準準準準準業藥藥藥華藥華藥業業準準準準準準準準準準
__ आ. नि. सामायिकनियुक्तिः व्याख्यान
विधिः
*शिष्यपरीक्षायां
दृष्टान्ताः । गाथा-१३९