SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आवश्यक- कस्स न होई वेसो अणब्भुवगओ य निरुवगारी य । अप्पच्छंदमईओ पट्ठियओ गंतुकामो य ।।१३७।।। नियुक्तिः विणओणएहिं पंजलिउडेहिं छंदमणुयत्तमाणेहिं । आराहिओ गुरुजणो सुयं लहुं बहुविहं देइ ।।१३८।। श्रीतिलका आ. नि. चार्यलघुवृत्तिः कस्य न भवति 'द्वेष्यः' अप्रितिकरः, 'अनभ्युपगतः' अस्वीकृतश्रुताद्युपसंपत् निरुपकारी च, 'आत्मच्छन्दमतिक' स्वाभिप्रायकार्यकारी, * सामायिक* 'प्रस्थितकः' सदैव कृतप्रस्थान एव, 'गन्तुकामः' 'अमुकग्रन्थसमाप्तौ यास्यामीति वादी, अयोग्यः शिष्यः । दोषानुक्त्वा गुणाः कथ्यन्ते-* नियुक्तिः विनयावनतैः कृतप्राञ्जलिभिः 'छन्दो' गुर्वाभिप्रायस्तदनुवर्तिभिः शिष्यैराराधितो गुरुजनः, 'श्रुतं' सूत्रार्थरूपं 'लघु'-शीघ्रं 'बहुविधं'* व्याख्यान* अनेकप्रकारं ददाति ।।१३७-१३८ ।। दृष्टान्तैः शिष्यपरीक्षामाह - सेलघण-कुडग-चालणि-परिपूणग-हंस-महिस-मेसेय ।मसग-जलूय-बिराली-जाहग-गो-भेरि-आभेरी ।।१३९।।* शिष्यपरीक्षायां एतानि शिष्यस्य योग्यायोग्यत्वाभिधायीन्युदाहरणानि । दृष्टान्ताः । चरितं कल्पितं चेह द्विधोदाहरणं मतम् । अर्थानां सिद्धिमाधातुमोदनस्य यथेन्धनम् ।। तत्रेदं कल्पितं - गाथामुद्गशैलो मुद्गमानः पुष्करावर्त्तको घनः । जम्बुद्वीपप्रमाणोऽसौ नारदः कलिकृत् तयोः ।।१।। १३७-१३९ स मुद्गशैलमित्यूचे त्वद्गुणग्रहणे घनः । वक्तीत्थं द्रावयाम्येनमेकयाऽप्याशु धारया ।।२।। विधिः ८२
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy