________________
आवश्यक- कस्स न होई वेसो अणब्भुवगओ य निरुवगारी य । अप्पच्छंदमईओ पट्ठियओ गंतुकामो य ।।१३७।।। नियुक्तिः
विणओणएहिं पंजलिउडेहिं छंदमणुयत्तमाणेहिं । आराहिओ गुरुजणो सुयं लहुं बहुविहं देइ ।।१३८।। श्रीतिलका
आ. नि. चार्यलघुवृत्तिः कस्य न भवति 'द्वेष्यः' अप्रितिकरः, 'अनभ्युपगतः' अस्वीकृतश्रुताद्युपसंपत् निरुपकारी च, 'आत्मच्छन्दमतिक' स्वाभिप्रायकार्यकारी, *
सामायिक* 'प्रस्थितकः' सदैव कृतप्रस्थान एव, 'गन्तुकामः' 'अमुकग्रन्थसमाप्तौ यास्यामीति वादी, अयोग्यः शिष्यः । दोषानुक्त्वा गुणाः कथ्यन्ते-*
नियुक्तिः विनयावनतैः कृतप्राञ्जलिभिः 'छन्दो' गुर्वाभिप्रायस्तदनुवर्तिभिः शिष्यैराराधितो गुरुजनः, 'श्रुतं' सूत्रार्थरूपं 'लघु'-शीघ्रं 'बहुविधं'*
व्याख्यान* अनेकप्रकारं ददाति ।।१३७-१३८ ।। दृष्टान्तैः शिष्यपरीक्षामाह -
सेलघण-कुडग-चालणि-परिपूणग-हंस-महिस-मेसेय ।मसग-जलूय-बिराली-जाहग-गो-भेरि-आभेरी ।।१३९।।* शिष्यपरीक्षायां एतानि शिष्यस्य योग्यायोग्यत्वाभिधायीन्युदाहरणानि ।
दृष्टान्ताः । चरितं कल्पितं चेह द्विधोदाहरणं मतम् । अर्थानां सिद्धिमाधातुमोदनस्य यथेन्धनम् ।। तत्रेदं कल्पितं -
गाथामुद्गशैलो मुद्गमानः पुष्करावर्त्तको घनः । जम्बुद्वीपप्रमाणोऽसौ नारदः कलिकृत् तयोः ।।१।।
१३७-१३९ स मुद्गशैलमित्यूचे त्वद्गुणग्रहणे घनः । वक्तीत्थं द्रावयाम्येनमेकयाऽप्याशु धारया ।।२।।
विधिः
८२