________________
७७
आवश्यक- * काष्ठं पुस्तं-लेप्यकर्म चित्रं श्रीगृह-भाण्डागारं पोण्डं-पद्मं देशिक: - पान्थः । एतानि षट् भाषकविभाषकव्यक्तिकरोदाहरणानि । तत्र * नियुक्तिः काष्ठे-पुस्ते चित्रे च एक आकारमात्रं करोति । द्वितीयः स्थूलावयवनिःप[ष्पत्तिम्, तृतीयः सर्वाङ्गोपाङ्गाद्यवयवनिष्पत्तिम् । श्रीगृहे * श्रीतिलका- * कश्चिद्रत्नानां भाजनं वेत्ति, अन्यस्तेषां जाति प्रमाणं च, अपरस्तु तद्गुणागुणान् । पद्मं यथा ईषद्भिनं विकसितं च । पथिकः पन्थानं पृष्टः, * चार्यलघुवृत्तिःएको दिग्मात्रमेवाख्याति, द्वितीयो मार्गस्थग्रामनगरादिभेदेन, तृतीयस्तदुत्थगुणदोषभेदेन, एवं काष्ठादिकल्पं सामायिकसूत्रम्, तस्य भाषक:
* स्थूलमर्थमात्रमभिधत्ते यथा समभावः सामायिकमिति । विभाषकस्तु तस्यैवानेकधार्थं वक्ति । व्यक्तिकरः पुनर्निरवशेष* व्युत्पत्त्यतिचारानतिचारफलादिभेदभिन्नमर्थं भाषते । एवं षड्दृष्टान्तेषु दार्टान्तिकयोजना । एवं विभाग उक्तः ।।१३५ ।। इदानी द्वारविधिं * सनयविधि प्राप्तावसरं मुक्त्वा व्याख्यानविधिमाह -
गोणी चंदनकंथा चेडीओ सावए बहिर गोहे । टंकणओ ववहारो पडिवक्खो आयरियसीसे ।।१३६।। आदौ गोक्रायकदृष्टान्तं - नगरे क्वापि केनापि धूर्त्तस्यैकस्य गौः सरुक् । नोत्थातुमप्यलं क्रीतासीनैवैति न तद्गृहम् ।।१।। स विक्रीणाति तां क्रेता बदन्ति क्रायका इदम् । गत्यादिकं विलोक्यैतां ऋष्यामो नान्यथा वयम् ।।२।। स बभाषे निविष्टेव मयाप्यात्तेति भाति चेत् । तद्यूयमपि गृह्णीध्वमेवमेव स्थितामिमाम् ।।३।।
आ. नि. सामायिकनियुक्तिः व्याख्यान
विधिः
दृष्टान्ताः
।
गाथा१३६
७७