________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः ७३
**********
***************
अब्ध्यम्भः स्नेहे भूपात्रे वहत्पोतावलीदशे । या रुक्मैकमयीदीपशिखेवाभूत्तटेऽम्बुधेः ||२|| गृह्णातीवाम्बुधिस्तापं शीतवातार्त्तिकम्पनः । हसन्तीमिव मत्वा यां हैमीं केतूमिपाणिभिः । । ३ । । राजाधिराजस्तत्रासीदुपेन्द्रोऽपीन्द्रवद् भुवि । सदा नवं सुमनसां चित्रं मोदमदत्त यत् ॥४॥ ब्रूमः किमस्य कोदण्डं दण्डताण्डवनाद्भुतम् । यस्यैकोऽपि रणे बाणः कुरुते लक्षवेधनम् ।।५।। तत्र श्रीबलदेवस्य नप्ता निषधनन्दनः । नाम्ना सागरचन्द्रोऽभूद्रूपसौभाग्यभाग्यभूः ||६|| द्वारिकावासिनोऽन्यस्य नृपतेः कमलोपमा । दुहिता कमलामेला शतपत्रकृतस्थितिः ।।७।। सोग्रसेननृपापत्यनभः सेनस्य कल्पिता । नारदस्तगृहायातो नि:सन्मानो ययौ क्रुधा ।।८।। सागरेण पुनर्गेहमागतो नारदः स्वयम् । सन्मान्यासनमासीनः पृष्टश्चित्रं किमिक्षितम् ।।९।। सोऽवदत्कमलामेला दृष्टात्रैवातिचित्रकृत् । दत्ता कस्यापि सोऽपृच्छत्तद्योगः स्यात्कथञ्चन ।।१०।। ऋषिर्न वेद्यीत्युक्त्वाऽगात् सागरस्तु पुनः पुनः । आसने शयने पश्यल्लि[ल्लिं] खंस्तामेव वा स्थितः ।।११।।
१. 'शीतवातार्तिकं पुनः ' ख ल । २. स्वीयोम्मि.... छ प ।
अध्यम्भःस्नेहे अब्धेः अम्भः अध्यम्भः तदेव स्नेहो यस्मिन् तद् अध्यम्भः स्नेहम्, तस्मिन् । भूपात्रे भूः एव पात्रम्: भूपात्रम्, तस्मिन् । वहत्पोतावलीदशे- वहताम् पोतानाम् आवली - वहत्पोतावली, सा एव दशा यस्मिन् तद् वहत्पोतावलीदशम्, तस्मिन् । * यदा केतूमि... इति पाठस्तदा तस्यान्वयो हसन्तीमिवेत्यनेन कार्यः । यदा स्वीयोम्मिं... इति पाठस्तदा गृह्णातीवेत्यनेनान्वयः ।
********
आ. नि.
सामायिक
निर्युक्तिः एकार्थिकानि
अनु. दृष्टान्ताः । गाथा - १३४
७३