________________
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः *
६५
********
*
*******
चारित्रस्यततोवृद्धिस्ततोमोक्षः प्रजायते । दृष्टान्तोऽयमिह द्रव्यानुयोगाननुयोगयोः ।।६।। अथ क्षेत्रानुयोगाननुयोगयोः दृष्टान्तः । सुप्रतिष्ठं प्रतिष्ठाननगरं गरिमास्पदम् । स्वदेशयानपात्रस्य प्रतिष्ठानमिवाभवत् ।।१।।
आ. नि. श्रीशालिवाहनस्तत्र राजा यद्वैरिवासितात् । अरण्याद्तमाकाशे शशसिंहमृगादिभिः ।।२।।
सामायिकइतश्च - यत्कोट्टयोगपट्टाङ्क रेवादण्डं दुराक्रमम् । चैत्याग्रस्वर्णकुम्भौघज्योतिर्ध्यानस्थयोगिवत् ।।३।।
* नियुक्तिः वर्षे वर्षे कृतामर्षो हालस्तद्धगुपत्तनम् । अपरेणेव वप्रेण सैन्येनावेष्ट्य तिष्ठति ।।४।।
* एकार्थिकानि दैवतैरिव जीमूतैर्धारानाराचवर्षिभिः । वर्षासूद्वेष्टनं तस्याकार्यत प्रतिवत्सरम् ।।५।। अथ तेन नरेन्द्रेण कोट्टरोधकृताऽन्यदा । आस्थान्यामेव निष्ठूतं न प्रत्यक्षि पतद्ग्रहः ।।६।।
* अनुयोगाननुयोगे पतद्ग्रहधरा कुब्जा यातुकाम इतो नृपः । इत्यज्ञासीत्र वा किञ्चिद् दुर्विदं भाववेदिनाम् ।।७।।
दृष्टान्ताः।
गाथा-१३३ रहस्तयोक्तं तजज्ञौ राज्ञो जयनशालिकः । वाद्यनांस्यथानाय्य वहमानान्यकारयत् ।।८।। कोट्टो दुर्गः, स एव योगपट्टाङ्क योगिनो योगाभ्यासाय वस्त्रं यस्य तद् (भृगुपत्तनम्) । * रेवा नर्मदानदी सा एव दण्डो यस्य तद् (भृगुपत्तनम्) + चैत्यस्याग्रं चैत्याग्रम्, तत्स्थः स्वर्णकुम्भौघः स एव ज्योतिर्यस्य तद् (भृगुपत्तनम्) । हाल; - शालिवाहनराजा । * सर्वेष्वादशेषु 'निष्ठूतं' इति पाठोऽस्ति । सिद्धहेम. ४-१-१०८ [अनुनासिके...] सूत्रात् * 'निष्ठ्यूतं' सिध्यति ।
*
६५
*****
*********